Siddhāgama

Metadata

Bundle No.

T0829

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001686

License

Type

Manuscript

Manuscript No.

T0829i

Title Alternate Script

सिद्धागम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

[117] - [127]

Lines per Side

18

Folios in Bundle

259+5=264

Width

21 cm

Length

33 cm

Bundle No.

T0829

Miscellaneous Notes

This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani

Text Contents

1.Page [117] - [126].gopurapratiṣṭhā.
2.Page [127].prāṇāyāmavidhi.
See more

Manuscript Beginning

Page - [117], l - 1; siddhāgame gopurapratiṣṭhāvidhiḥ॥ gopurāṇi pratiṣṭhāntu śṛṇu kauśika suvrata। sarvaliṅgapratiṣṭhāñca sarvabera pratiṣṭhitam॥ devaharmya pratiṣṭhāñca yatphalaṃ labhate narāḥ। tatphalaṃ samavāpnoti gopurekaṃ pratiṣṭhitam॥ govadhasya tu doṣāni gośabdena vyapohati। pukāraṃ putrasantānaṃ rebhaṃ rājyamāpnuyāt॥

Manuscript Ending

Page - [127], l - 4; madhyamābhyānnibandhaniyānnāsikāyugalaṃ dṛḍham। ṣaṇmukhīkaraṇaṃ hyetat snānanakarmaṇi yojayet॥ antaryāgaṃ purākṛtvā bāhyapūjāmathārabhet। jyotirliṅgaṃ hṛdisthaṃ yattathaivābhyarcyate bahiḥ॥ yasmāttasmātpurākāryaṃ antaryāgamahocyate। iti siddhāgama prāṇāyāmavidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001686

Reuse

License

Cite as

Siddhāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374271