Candrajñānāgama

Metadata

Bundle No.

T0829

Subject

Śaiva, Śaivasiddhānta, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001682

License

Type

Manuscript

Manuscript No.

T0829e

Title Alternate Script

चन्द्रज्ञानागम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

17

Folio Range of Text

[54] - [70]

Lines per Side

18

Folios in Bundle

259+5=264

Width

21 cm

Length

33 cm

Bundle No.

T0829

Miscellaneous Notes

This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani

Text Contents

1.Page [54] - [59].viśeṣaprāyaścittam.
2.Page [60] - [67].aṣṭabandhanavidhi.
3.Page [68] - [70].pañcavidha-utsavavidhi.
See more

Manuscript Beginning

Page - [54], l - 1; candrajñānāgamaḥ॥ viśeṣaprāyaścittavidhiḥ। ataḥ paraṃ pravakṣyāmi prāyaścittavidhi kramam। sarvapāpaharaṃ puṇyaṃ rājārāṣṭrasamṛddhidam॥ prākārāṇāmataścānto yacchālākūṭameva vā। prapādvārādi sarpāśca daṇḍañcettu tathā punaḥ॥ snapanaṃ śāntihomañca yatkāle kārayedbudhaḥ। yānavādana dugdhañcetsnapanaṃ śāntihomakam॥

Manuscript Ending

Page - [70], l - 5; saṅkrame cotsave caiva snātvā kuryātpradakṣiṇam। evamukteṣu kāleṣu bhaktiśraddhāsamanvitam॥ sūryodayaṃ samārabhya yāvadastaṃ raverbhavet। tāvatpradakṣiṇaṃ kṛtvā sarvānkāmānavāpnuyāt॥ athahorātrakāleṣu gateṣveteṣu yonaraḥ। pradakṣiṇaṃ prakurvīta so'nantaphalamaśnute॥ dūramārgāt samāgamya phalāśārahito.pi vaḥ। kṛtvā pradakṣiṇaṃ bhaktyā praṇamecchivamavyayam॥ candrajñāne pañcavidha utsavavidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001682

Reuse

License

Cite as

Candrajñānāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374267