Candrajñānāgama
Manuscript No.
T0829e
Title Alternate Script
चन्द्रज्ञानागम
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
17
Folio Range of Text
[54] - [70]
Lines per Side
18
Folios in Bundle
259+5=264
Width
21 cm
Length
33 cm
Bundle No.
T0829
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani
Text Contents
1.Page [54] - [59].viśeṣaprāyaścittam.
2.Page [60] - [67].aṣṭabandhanavidhi.
3.Page [68] - [70].pañcavidha-utsavavidhi.
See more
Manuscript Beginning
Page - [54], l - 1; candrajñānāgamaḥ॥ viśeṣaprāyaścittavidhiḥ। ataḥ paraṃ pravakṣyāmi prāyaścittavidhi kramam। sarvapāpaharaṃ puṇyaṃ rājārāṣṭrasamṛddhidam॥ prākārāṇāmataścānto yacchālākūṭameva vā। prapādvārādi sarpāśca daṇḍañcettu tathā punaḥ॥ snapanaṃ śāntihomañca yatkāle kārayedbudhaḥ। yānavādana dugdhañcetsnapanaṃ śāntihomakam॥
Manuscript Ending
Page - [70], l - 5; saṅkrame cotsave caiva snātvā kuryātpradakṣiṇam। evamukteṣu kāleṣu bhaktiśraddhāsamanvitam॥ sūryodayaṃ samārabhya yāvadastaṃ raverbhavet। tāvatpradakṣiṇaṃ kṛtvā sarvānkāmānavāpnuyāt॥ athahorātrakāleṣu gateṣveteṣu yonaraḥ। pradakṣiṇaṃ prakurvīta so'nantaphalamaśnute॥ dūramārgāt samāgamya phalāśārahito.pi vaḥ। kṛtvā pradakṣiṇaṃ bhaktyā praṇamecchivamavyayam॥ candrajñāne pañcavidha utsavavidhipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001682
Reuse
License
Cite as
Candrajñānāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374267