Vighneśotsavavidhi - Vijayatantra

Metadata

Bundle No.

T1033

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002019

License

Type

Manuscript

Manuscript No.

T1033g

Title Alternate Script

विघ्नेशोत्सवविधि - विजयतन्त्र

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

111 - 121

Lines per Side

20

Folios in Bundle

429+3=433

Width

21.5 cm

Length

34 cm

Bundle No.

T1033

Miscellaneous Notes

For general information about this transcript, see notes on T 1033a

Manuscript Beginning

Page - 111, l - 1; hariḥ oṃ ॥ śubham astu ॥ śrīgurubhyo namaḥ ॥ gaṇeśotsavam ॥ śrīsubrahmaṇyaparameśvarāya namaḥ ॥ athātaḥ saṃpravakṣyāmi gaṇeśotsavamuttamam । sarvaśāntikaraṃ puṇyaṃ sarvalokahitāvaham । sarvavighnavināśārthaṃ sarvānugrahakārakam । prathamantutsavānāṃ ca vighneśotsavamācaret ॥

Manuscript Ending

Page - 121, l - 13; ālayālepanaṃ gavyaṃ snapanaṃ pañcaviṃśatiḥ । sahasraṃ homayedastra snāpayenmūlanāyakam ॥ pūjayedyānavidhneśaṃ yathāsthāne tu vinyaset । evaṃ yaḥ kurute martyā sa puṇyāṃ gatimāpnuyāt ॥ iti vijayatantre vighneśotsavavidhipaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002019

Reuse

License

Cite as

Vighneśotsavavidhi - Vijayatantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374604