Vighneśotsavavidhi - Vijayatantra
Manuscript No.
T1033g
Title Alternate Script
विघ्नेशोत्सवविधि - विजयतन्त्र
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
11
Folio Range of Text
111 - 121
Lines per Side
20
Folios in Bundle
429+3=433
Width
21.5 cm
Length
34 cm
Bundle No.
T1033
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1033a
Manuscript Beginning
Page - 111, l - 1; hariḥ oṃ ॥ śubham astu ॥ śrīgurubhyo namaḥ ॥ gaṇeśotsavam ॥ śrīsubrahmaṇyaparameśvarāya namaḥ ॥ athātaḥ saṃpravakṣyāmi gaṇeśotsavamuttamam । sarvaśāntikaraṃ puṇyaṃ sarvalokahitāvaham । sarvavighnavināśārthaṃ sarvānugrahakārakam । prathamantutsavānāṃ ca vighneśotsavamācaret ॥
Manuscript Ending
Page - 121, l - 13; ālayālepanaṃ gavyaṃ snapanaṃ pañcaviṃśatiḥ । sahasraṃ homayedastra snāpayenmūlanāyakam ॥ pūjayedyānavidhneśaṃ yathāsthāne tu vinyaset । evaṃ yaḥ kurute martyā sa puṇyāṃ gatimāpnuyāt ॥ iti vijayatantre vighneśotsavavidhipaṭalaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002019
Reuse
License
Cite as
Vighneśotsavavidhi - Vijayatantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374604