Rudrābhiṣekavidhi - Kāraṇāgama
Manuscript No.
T1033p
Title Alternate Script
रुद्राभिषेकविधि - कारणागम
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
10
Folio Range of Text
273 - 282
Lines per Side
20
Folios in Bundle
429+3=433
Width
2.5 cm
Length
34 cm
Bundle No.
T1033
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1033a
Text Contents
1.Page 273 - 279.mahānyāsa.
2.Page 279 - 282.ekādaśarudrābhiṣeka - kāraṇāgama.
See more
Manuscript Beginning
Page - 273, l - 1; mahānyāsam । athātaḥ pañcāṅgarudrāṇāṃ nyāsapūrva karma japahomārcanābhiṣekavidhiṃ vyākhyāsyāmo । yāte rudreti śikhāyām । asminmahatyarṇave iti śirasī । sahasrāṇi iti lalāṭe ॥
Manuscript Ending
Page - 282, l - 9; yathāvittānusāreṇa dakṣiṇāṃ dāpayetkramāt । evameva prakāreṇa kārayeddeśikottamaḥ । viparīta na kartavyaṃ kartavyaṃ kartṛnāśanam । evaṃ sampūjya vidhivaddekāhe vā samācaret ॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt । iti kāraṇe pratiṣṭhātantre ekādaśarudrābhiṣekavidhipaṭalaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002028
Reuse
License
Cite as
Rudrābhiṣekavidhi - Kāraṇāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374613