Rudrābhiṣekavidhi - Kāraṇāgama

Metadata

Bundle No.

T1033

Subject

Śaiva, Śaivasiddhānta, Āgama, Abhiṣeka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002028

License

Type

Manuscript

Manuscript No.

T1033p

Title Alternate Script

रुद्राभिषेकविधि - कारणागम

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

273 - 282

Lines per Side

20

Folios in Bundle

429+3=433

Width

2.5 cm

Length

34 cm

Bundle No.

T1033

Miscellaneous Notes

For general information about this transcript, see notes on T 1033a

Text Contents

1.Page 273 - 279.mahānyāsa.
2.Page 279 - 282.ekādaśarudrābhiṣeka - kāraṇāgama.
See more

Manuscript Beginning

Page - 273, l - 1; mahānyāsam । athātaḥ pañcāṅgarudrāṇāṃ nyāsapūrva karma japahomārcanābhiṣekavidhiṃ vyākhyāsyāmo । yāte rudreti śikhāyām । asminmahatyarṇave iti śirasī । sahasrāṇi iti lalāṭe ॥

Manuscript Ending

Page - 282, l - 9; yathāvittānusāreṇa dakṣiṇāṃ dāpayetkramāt । evameva prakāreṇa kārayeddeśikottamaḥ । viparīta na kartavyaṃ kartavyaṃ kartṛnāśanam । evaṃ sampūjya vidhivaddekāhe vā samācaret ॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt । iti kāraṇe pratiṣṭhātantre ekādaśarudrābhiṣekavidhipaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002028

Reuse

License

Cite as

Rudrābhiṣekavidhi - Kāraṇāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374613