Kāraṇāgama

Metadata

Bundle No.

T1033

Subject

Śaiva, Śaivasiddhānta, Āgama, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002030

License

Type

Manuscript

Manuscript No.

T1033r

Title Alternate Script

कारणागम

Uniform Title

Kāraṇa

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

43

Folio Range of Text

284 - 326

Lines per Side

20

Folios in Bundle

429+3=433

Width

21.5 cm

Length

34 cm

Bundle No.

T1033

Miscellaneous Notes

For general information about this transcript, see notes on T 1033a

Text Contents

1.Page 284 - 288.navādhikaśatakalaśasnapana.
2.Page 288 - 326.sahasrasnapanavidhi.
See more

Manuscript Beginning

Page - 284, l - 16; navādhikaśatakalaśasnapanam । navādhikaśatakalaśasnapanāb- hiṣekavidhiṃ vyākhyāsyāmaḥ । navādhikaśatakalaśasnapanābhiṣekaṃ karmakariṣye ॥ iti saṅkalpya vighneśvaraṃ saṃpūjya puṇyāhaṃ kṛtvā bhūtaśuddhyādi antaryajanaṃ kṛtvā atha pañcagavyaṃ saṃsthāpya ।

Manuscript Ending

Page - 326, l - 6; yāgopakaraṇān sarvān ācāryāya pradāpayet । paryaṣṭiparicārāṇāṃ vasrādīni pradāpayet ॥ bhaktiyuktoryathā- śakyaṃ yaḥ kuryāt snapanādikam । sarvapāpavinirmukta śivasāyujyamāpnuyāt ॥ iti kāraṇe pratiṣṭhātantre sahasrasnapanāṅgavidhi samāptaḥ ॥

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_002030

Reuse

License

Cite as

Kāraṇāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374615