Sakalāgamasaṅgraha - Kriyādīpikā

Metadata

Bundle No.

T1033

Subject

Śaiva, Śaivasiddhānta, Āgama, Saṅgraha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002033

License

Type

Manuscript

Manuscript No.

T1033u

Title Alternate Script

सकलागमसङ्ग्रह - क्रियादीपिका

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

61

Folio Range of Text

367 - 427

Lines per Side

20

Folios in Bundle

429+3=433

Width

21.5 cm

Length

34 cm

Bundle No.

T1033

Miscellaneous Notes

For general information about this transcript, see notes on T 1033a

Text Contents

1.Page 367 - 422.yāgāṅgādidravyalakṣaṇapramāṇavidhi.
2.Page 422 - 427.lakṣaṇoddhāra.
See more

Manuscript Beginning

Page - 367, l - 12; rājābhiṣeke garbhaścā kanyādāne dhanājite । dīkṣā prokṣaṇakāle tu kālakṣepaṃ na kārayet ॥ anukarmaṇi sandhāne prokṣaṇe cāṣṭabandhane । deśikaṃ tu kriyāṃ kuryānmāsaṃ pakṣaṃ dinaṃ vinā ॥

Manuscript Ending

Page - 427, l - 1; jāpakānekabhāgaṃ ca dānārthaṃ caikabhāgakaḥ । viprāṇāṃ bhojanaṃ yugmaṃ naivedyaṃ caikabhāgakam ॥ ityevaṃ daśabhāgasya dravyabhāgasya lakṣaṇam । utsave ca pratiṣṭhādau evaṃ kṛtvā sukhī bhavet ॥ iti sakalāgamasaṃgrahākhye mahātantre kriyādīpikāyāṃ lakṣaṇoddhāravidhipaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002033

Reuse

License

Cite as

Sakalāgamasaṅgraha - Kriyādīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374618