Bhojanavidhi

Metadata

Bundle No.

T1098

Subject

Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002169

License

Type

Manuscript

Manuscript No.

T1098f

Title Alternate Script

भोजनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

26

Folio Range of Text

124 - 149

Lines per Side

20

Folios in Bundle

342+6=348

Width

21 cm

Length

33 cm

Bundle No.

T1098

Miscellaneous Notes

For general information, see notes on T 1098a

Manuscript Beginning

Page - 124, l - 17; bhojanavidhi ॥ cintyaviśve :- atha vakṣye viśeṣeṇa bhojanānāṃ vidhiṃ śṛṇu । sāntārukācanabhikṣā ca mādhūkaramayācitam ॥ śiṣyādi santatiḥ śaivasantānaṃ tanniveditam । gravyaṃ yadgurave sā hi bhikṣā sāntānakī smṛtā ॥

Manuscript Ending

Page - 149, l - 11; na tailabhyaktya śirasā svapenmohātkadācana । budhvā budhvā śivaṃ dhyātvā bhasmoddhūlanapūrvakam ॥ bhāskarasyodayātpūrve nāḍikā pañcakā vadhau । utthāya śikhandhyātvā pūrvoktavidhinā kuru ॥ iti āgamasmṛtipurāṇasaṃgṛhitabhojan- avidhiḥ samāptaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002169

Reuse

License

Cite as

Bhojanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374754