Rathapratiṣṭhā - Vidveṣaṇasaṃhitā

Metadata

Bundle No.

T1098

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002173

License

Type

Manuscript

Manuscript No.

T1098j

Title Alternate Script

रथप्रतिष्ठा - विद्वेषणसंहिता

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

319 - 324

Lines per Side

20

Folios in Bundle

342+6=348

Width

21 cm

Length

33 cm

Bundle No.

T1098

Miscellaneous Notes

For general information, see notes on T 1098a

Manuscript Beginning

Page - 319, l - 1; rathapratiṣḥai ॥ rathavīkṣya viśeṣeṇa rathānāṃ sthāpanaṃ śṛṇu । devānāṃ bhūsurāṇāṃ ca nṛpāṇāṃ ca viśeṣataḥ ॥ devānāṃ cotsavārthāya dvijānātha ca karmasu । rājayuddhaṃ ca mevaṃ syāttribhedaṃ rathamucyate ॥

Manuscript Ending

Page - 324, l - 13; pūjayeddevadeveśaṃ vastrābharaṇabhūṣitam। grāmādiṣu viśeṣeṇa rathārambhaṃ śivasya tu ॥ ihaloke mavāpnoti tvatprasādā śivasya tu । mucyate sarvapāpebhyo rathasevamavāpnuyāt ॥ iti kāraṇe upabhede vidveṣaṇasaṃhitāyāṃ rathapratiṣṭhāvidhisamāptaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002173

Reuse

License

Cite as

Rathapratiṣṭhā - Vidveṣaṇasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374758