Pañcākṣaravidhi - Mārkaṇḍeyapurāṇa

Metadata

Bundle No.

T1098

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002174

License

Type

Manuscript

Manuscript No.

T1098k

Title Alternate Script

पञ्चाक्षरविधि - मार्कण्डेयपुराण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

328 - 332

Lines per Side

20

Folios in Bundle

342+6=348

Width

21 cm

Length

33 cm

Bundle No.

T1098

Miscellaneous Notes

For general information, see notes on T 1098a

Manuscript Beginning

Page - 328, l - 1; pañcākṣaravidhi ॥ athaḥ paraṃ pravakṣyāmi pañcākṣaravidhikramam । namaḥ śivāya kalpāntaṃ vyākhyānamiti pañcamam ॥ kauṇḍalī rudramaṃ proktaṃ ardhacandramaheśvarī । binduṃ śadāśivaṃ proktaṃ praṇamya pañcadevatām ॥ nakāraṃ brahmamayaṃ proktaṃ vakāraṃ īśvaraṃ tathā ॥

Manuscript Ending

Page - 331, l - 17, sthāvaraṃ jaṅgamaṃ caiva pañcākṣaramayaṃ jagat । brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ ॥ bindunādaparāśakti pañcākṣaramayaṃ bhavet । sadyādi mukhapañcāntaṃ nakārādīni codbhavam ॥ iti mārkaṇḍeyapurāṇe pañcākṣaravidhipaṭalaḥ samāptaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002174

Reuse

License

Cite as

Pañcākṣaravidhi - Mārkaṇḍeyapurāṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374759