Utsavaprāyaścittavidhi - Bhīmasaṃhitā

Metadata

Bundle No.

T1098

Subject

Śaiva, Śaivasiddhānta, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002172

License

Type

Manuscript

Manuscript No.

T1098i

Title Alternate Script

उत्सवप्रायश्चित्तविधि - भीमसंहिता

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

19

Folio Range of Text

236 - 255

Lines per Side

20

Folios in Bundle

342+6=348

Width

21 cm

Length

33 cm

Bundle No.

T1098

Miscellaneous Notes

For general information, see notes on T 1098a

Manuscript Beginning

Page - 236, l - 7; utsavaprāyaścittavidhi ॥ utsavaprāyaścittavidhiṃ vakṣye śivotsavaprajāya te । aṅkurārpaṇahīne cā vṛṣayāgavihīnake ॥ dhvajārohaṇavihīne cā dhvajavedī vihīnake । dhvajadaṇḍavihīne tu dhvajalakṣaṇavihīnake ॥ vṛṣalakṣaṇavihīne cā catra karmavihīnake ।

Manuscript Ending

Page - 255, l - 5; kriyā śarīram ity uktaṃ pūnanā dīpa ucyate। kriyā pūjanayā hīne nirjapatvā tu niṣphalam ॥ tasmāt sarvaprayatnena gurūn sarvatra saṃyajet । yāmaniṣ.kṛtirātroktā śāntihomaṃ śṛṇuṣvadhā ॥ iti bhīmasaṃhitāyāṃ pratiṣṭhātantre kriyāpāde utsavaprāyaścittavidhipaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002172

Reuse

License

Cite as

Utsavaprāyaścittavidhi - Bhīmasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374757