Kedāravratakathā

Metadata

Bundle No.

T1103

Subject

Vrata

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002186

License

Type

Manuscript

Manuscript No.

T1103b

Title Alternate Script

केदारव्रतकथा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

30

Folio Range of Text

85 - 114

Lines per Side

20

Folios in Bundle

280+6=286

Width

21 cm

Length

33 cm

Bundle No.

T1103

Miscellaneous Notes

For general information, see notes on T 1103a

Text Contents

1.Page 85 - 97.kedāravratamāhātmya - skandapurāṇa - īśānasaṃhitā - uparibhāga - 22adhyāya.
2.Page 97 - 102.kedāravratapūjāvidhi.
3.Page 103 - 114.kedāravratavidhi - skāndapurāṇa.
See more

Manuscript Beginning

Page - 85, l - 13; ketāravratakathai ॥ hariḥ oṃ ॥ śubham astu ॥ sūtaḥ ॥ yasya prasādādbhuvanaṃ dhṛyate sacarācaram । tatpraṇamya mahādevaṃ bhagavantamumāpatim ॥ ketāravratamahātmyaṃ sarvakalyāṇakāraṇam । pravakṣyāmi jagadbṛtyeḥ munipravarasammatam । yadbhavānyai purā proktaṃ gautamena maharṣiṇā ॥

Manuscript Ending

Page - 114, l - 15; hemaratnamadheṣvānāṃ krīḍantīmapsaraḥ samān । prāsādāṅkaṇadeśeṣu dṛṣṭvā prītimavāpya saḥ ॥ tatra praṇayakopena sthitaṃ netrākṛti sā gṛhya rājendraṃ svapuraṃ punarāyayau । nīyamāna mahendreṇa śacivapremamandiram ॥ hariḥ oṃ sanatkumāreṇa kathitaṃ vyāsena skāndapurāṇokta ktoravrataṃ[kedāravrataṃ] saṃpūrṇam ॥

Catalog Entry Status

Complete

Key

transcripts_002186

Reuse

License

Cite as

Kedāravratakathā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374771