Sūkṣmāgama
Manuscript No.
T1103g
Title Alternate Script
सूक्ष्मागम
Uniform Title
Sūkṣma
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
18
Folio Range of Text
238 - 251, 260 - 262, 277
No. of Divisions in Text
4
Title of Divisions in Text
adhyāya, paṭala
Lines per Side
20
Folios in Bundle
280+6=286
Width
21 cm
Length
33 cm
Bundle No.
T1103
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1103a
Text Contents
1.Page 238 - 244.mahābhiṣekavidhi - sūkṣmatantra - ṣaṭtriṃśatitamo'dhyāya.
2.Page 244 - 251.māsapūjāvidhi - sūkṣmaśāstra.
3.Page 260 - 262.āṣāḍhapūravidhi [incomplete] - sūkṣmaśāstra - saptadaśapaṭala.
4.Page 277.pavitrārohaṇavidhi - sūkṣmaśāstra - ṣoḍaśapaṭala.
See more
Manuscript Beginning
Page - 238, l - 1; mahābhiṣekam ॥ ataḥ paraṃ pravakṣyāmi mahābhiṣekārcanaṃ param । dharmārthakāmamokṣārthaṃ śāntikaṃ pauṣṭikaṃ tathā ॥ āyu śrīmṛtyuvijayaṃ vyādhināśaṃ ripukṣayam । grāmavṛddhikaraṃ proktaṃ sarvopahatiṃ naśyati ॥ aṅkurārpaṇapūrvaṃ tu saptāhaṃ caiva pañcadhā । triyahaṃ bhauvanaṃ proktāmādiśaivaṃ praśaśyate ॥
Manuscript Ending
Page - 277, l - 15; tatvamantreṇa juhuyāccaṇḍayāgaṃ samāpayet। anyatsarva pavitrāṇi yajamānādi dāpayet॥ evameva krameṇaiva pavitrārohaṇaṃ matam । ācāryaṃ ājñayettatra vastrahemāṅgulīyakaiḥ ॥ evam yaḥ kurute martyaḥ puṇyāhaṃ gatimāpnuyāt । iti sūkṣmaśāstre pavitrārohaṇavidhi ṣoḍaśapaṭalaḥ ॥
BIbliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
Key
transcripts_002191
Reuse
License
Cite as
Sūkṣmāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374776