Sūkṣmāgama

Metadata

Bundle No.

T1103

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002191

License

Type

Manuscript

Manuscript No.

T1103g

Title Alternate Script

सूक्ष्मागम

Uniform Title

Sūkṣma

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

18

Folio Range of Text

238 - 251, 260 - 262, 277

No. of Divisions in Text

4

Title of Divisions in Text

adhyāya, paṭala

Lines per Side

20

Folios in Bundle

280+6=286

Width

21 cm

Length

33 cm

Bundle No.

T1103

Miscellaneous Notes

For general information, see notes on T 1103a

Text Contents

1.Page 238 - 244.mahābhiṣekavidhi - sūkṣmatantra - ṣaṭtriṃśatitamo'dhyāya.
2.Page 244 - 251.māsapūjāvidhi - sūkṣmaśāstra.
3.Page 260 - 262.āṣāḍhapūravidhi [incomplete] - sūkṣmaśāstra - saptadaśapaṭala.
4.Page 277.pavitrārohaṇavidhi - sūkṣmaśāstra - ṣoḍaśapaṭala.
See more

Manuscript Beginning

Page - 238, l - 1; mahābhiṣekam ॥ ataḥ paraṃ pravakṣyāmi mahābhiṣekārcanaṃ param । dharmārthakāmamokṣārthaṃ śāntikaṃ pauṣṭikaṃ tathā ॥ āyu śrīmṛtyuvijayaṃ vyādhināśaṃ ripukṣayam । grāmavṛddhikaraṃ proktaṃ sarvopahatiṃ naśyati ॥ aṅkurārpaṇapūrvaṃ tu saptāhaṃ caiva pañcadhā । triyahaṃ bhauvanaṃ proktāmādiśaivaṃ praśaśyate ॥

Manuscript Ending

Page - 277, l - 15; tatvamantreṇa juhuyāccaṇḍayāgaṃ samāpayet। anyatsarva pavitrāṇi yajamānādi dāpayet॥ evameva krameṇaiva pavitrārohaṇaṃ matam । ācāryaṃ ājñayettatra vastrahemāṅgulīyakaiḥ ॥ evam yaḥ kurute martyaḥ puṇyāhaṃ gatimāpnuyāt । iti sūkṣmaśāstre pavitrārohaṇavidhi ṣoḍaśapaṭalaḥ ॥

BIbliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

Key

transcripts_002191

Reuse

License

Cite as

Sūkṣmāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374776