Siddhāntaratnākara - Śivaliṅgapratiṣṭhā

Metadata

Bundle No.

T1103

Subject

Śaiva, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002188

License

Type

Manuscript

Manuscript No.

T1103d

Title Alternate Script

सिद्धान्तरत्नाकर - शिवलिङ्गप्रतिष्ठा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

176 - 186

Lines per Side

20

Folios in Bundle

280+6=286

Width

21 cm

Length

33 cm

Bundle No.

T1103

Miscellaneous Notes

For general information, see notes on T 1103a

Manuscript Beginning

Page - 176, l - 13; liṅgasthāpana - śilālakṣaṇam ॥ tribhāgaṃ brahmabhāgaṃ tu viṇvaśaṃ vedabhāgakam । rudrāśaṃ bhūtabhāgaṃ tu samaliṅgasya lakṣaṇam ॥ tithyaṃśaṃ vardhamānaṃ tu vedāṃśaṃ brahmabhāgakam । bhūtāṃśaṃ viṣṇubhāgaṃ tu rasāśaṃ rudrabhāgakam ॥

Manuscript Ending

Page - 185, l - 19; ācāryāya pradātavyaṃ nānābhogādikalpayet । mokṣārthī labhate bhokṣa[mokṣa] putrārthī labhate sutam ॥ arthārthī cārthamāpnoti jñānārthī jñānamāpnuyāt । ihaiva putravānśrīmānsonte sāyujyamāpnuyāt ॥ iti siddhāntaratnākare śivaliṅgapratiṣthāpaṭalaḥ samāptaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002188

Reuse

License

Cite as

Siddhāntaratnākara - Śivaliṅgapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374773