Siddhāntaratnākara - Śivaliṅgapratiṣṭhā
Manuscript No.
T1103d
Title Alternate Script
सिद्धान्तरत्नाकर - शिवलिङ्गप्रतिष्ठा
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
11
Folio Range of Text
176 - 186
Lines per Side
20
Folios in Bundle
280+6=286
Width
21 cm
Length
33 cm
Bundle No.
T1103
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1103a
Manuscript Beginning
Page - 176, l - 13; liṅgasthāpana - śilālakṣaṇam ॥ tribhāgaṃ brahmabhāgaṃ tu viṇvaśaṃ vedabhāgakam । rudrāśaṃ bhūtabhāgaṃ tu samaliṅgasya lakṣaṇam ॥ tithyaṃśaṃ vardhamānaṃ tu vedāṃśaṃ brahmabhāgakam । bhūtāṃśaṃ viṣṇubhāgaṃ tu rasāśaṃ rudrabhāgakam ॥
Manuscript Ending
Page - 185, l - 19; ācāryāya pradātavyaṃ nānābhogādikalpayet । mokṣārthī labhate bhokṣa[mokṣa] putrārthī labhate sutam ॥ arthārthī cārthamāpnoti jñānārthī jñānamāpnuyāt । ihaiva putravānśrīmānsonte sāyujyamāpnuyāt ॥ iti siddhāntaratnākare śivaliṅgapratiṣthāpaṭalaḥ samāptaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002188
Reuse
License
Cite as
Siddhāntaratnākara - Śivaliṅgapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374773