[Vināyakavratakathā]

Metadata

Bundle No.

T1103

Subject

Śaiva, Śaivasiddhānta, Kathā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002187

License

Type

Manuscript

Manuscript No.

T1103c

Title Alternate Script

[विनायकव्रतकथा]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

129 - 139

Lines per Side

20

Folios in Bundle

280+6=286

Width

21 cm

Length

33 cm

Bundle No.

T1103

Miscellaneous Notes

For general information, see notes on T 1103a

Text Contents

1.Page 129 - 135.vināyakavratapūjāvidhi.
2.Page 135 - 139.siddhivināyakakalpavrata - bhaviṣyottarapurāṇa.
See more

Manuscript Beginning

Page - 129, l - 11; kedāravrata vināyakavratam ॥ uttamaṃ gaṇanāthasya vratasaṃpatkaraṃ śubham । bhaktavāñchitadaṃ vakṣya sarvamaṅgaladāyakam ॥ dhyayedgajānanaṃ deva taptakāñcanasannibham। caturbhujaṃ mahākāyaṃ sarvābharaṇabhūṣitam ॥ dantākṣamālaparaśuṃ pūrṇamodakapātriṇam ।

Manuscript Ending

Page - 139, l - 15; havyavāhamukhā devā parituṣṭā bhavanti ca । tasminsaṃpūjite vīra bhaktyā siddhirbhaviṣyati॥ ya yidaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ । siddhyanti sarvakāryāṇi vighneśasya prasādataḥ ॥ iti bhaviṣyottarapurāṇe siddhivināyakakalpavrataṃ saṃpūrṇam ॥

Catalog Entry Status

Complete

Key

transcripts_002187

Reuse

License

Cite as

[Vināyakavratakathā], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374772