Śivayogaratna

Metadata

Bundle No.

RE10871

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Yoga

Language

Sanskrit

Creator

ga.napatibha.t.ta

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_002029

Manuscript No.

RE10871h

Title Alternate Script

शिवयोगरत्न

Subject Description

Language

Script

Scribe

Gaṇapatibhaṭṭa

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

122b - 141b

Lines per Side

5 - 8

Folios in Bundle

249

Width

3.7 cm

Length

37.3 cm

Bundle No.

RE10871

Previous Owner

gaṇapatibhaṭṭa

Previous Place

Vedaranyam

Manuscript Beginning

namaś śivāya śaktyai ca bindave śāśvatāya ca। gurave ca gaṇeśāya kārttikeyāya dhīmate॥śrīśālivāṭipuranivāsijñānaprakāśācāryavaryeṇa śivabhāvanāpāṭhakaśivabhāvanāphalasākṣātkārakapāṭhakasārthabodhakagranthasaṅgrahaḥ kriyate devīkālottarasarvajñānottaraskandakālottarādike॥

Manuscript Ending

śivātmasvātmaśivayo(ru)bhayasvarūpalakṣaṇaṃ parārthasvārthasarvārthapratyarthaviṣayanirvikalpālpasavikalpajñānakriyāvṛttikaṃ svaparaprakā:sakan dvirūpaikarūpavicchitisaccidānandasārvajñātādiguṇarūpaṃ śivatvan tatsvarūpalakṣaṇaprabodhakaṃ śivatvan tatsvarūpalakṣaṇaprbodhakaṃ śivayogaratnaṃ sampūrṇam॥śubhamastu। śrīgurubhyo namaḥ। hariḥ oṃ।

Bibliography

Printed IFI. no. 53

Catalog Entry Status

Complete

No. in Descriptive Catalog

182..8

Key

manuscripts_002029

Reuse

License

Cite as

Śivayogaratna, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379178