Vyomavyāptistava

Metadata

Bundle No.

RE10871

Type

Manuscrit

Subject

Śaiva, Stotra

Language

Sanskrit

Creator

ga.napatibha.t.ta

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_002030

Manuscript No.

RE10871i

Title Alternate Script

व्योमव्याप्तिस्तव

Author of Text

Rāmakaṇṭha Ii

Author of Text Alternate Script

रामकण्ठ II

Subject Description

Language

Script

Scribe

Gaṇapatibhaṭṭa

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

49

Folio Range of Text

142a - 190a

Lines per Side

5 - 8

Folios in Bundle

249

Width

3.7 cm

Length

37.3 cm

Bundle No.

RE10871

Previous Owner

gaṇapatibhaṭṭa

Previous Place

Vedaranyam

Miscellaneous Notes

this text contains the complete stotra in praise of vyomavyāpin (all pervasive) composed by rāmakaṇṭha II and the full commentary by vedajñāna. The text contains 90 + 1 verses in āryā metre discussing the meaning and the method of worship of the 81 words of the mantra. IFI.T. contains the complete text of the stava as well as the comm. The commentator refers to his other work bṛhaṭṭīkā (fol. 142b and 190a) and the present commentary is the laghuṭīkā

Manuscript Beginning

kapolasyandidānaughalolālikaLabhākulam। cirācalamudaṃ vande cirācalagajānanam॥ adau darśitam āśu muktilatayā bhasmena cālambinā viśvāsantviha sābhayena gamitaṃ satyāvataṃsāgninā।

Manuscript Ending

iti vyomavyāpistavalaghuṭīkā samāptā॥ oṃ vyomavyāpine vyomarūpāya sarvavyāpine śivāya anantāya anāthāya anāśritāya dhruvāya -9- śāśvatāya yogapīṭhasaṃsthitāya nityaṃ yogine dhyānāhārāya onnama:sśivāya sarvaprabhave śivāya īśānamūrdhāya tatpuruṣavaktrāya -9- aghorahṛdayāya vāmadevaguhāya sadyojātamūrtaye onnamo guhyātiguhyāya goptre nidhanāya sarvayogāfhikṛtāya sarvavidyādhipāya jyotīrūpāya parameśvaraparāya -9- acetanācetana vyomavyoma vyāpin vyāpin arūpin arūpin prathama prathama tejastejaḥ oṃ bhuvaḥ oṃ svaḥ -9- anidhanānidhana nidhanodbhava śiva sarva paramātman mahe'svara maheśvara mahādeva sadbhāveśvara mahātejaḥ-9- yogādhipa mu~ca muñca prathama prathama śarva śarva bhava bhava bhavodbhava sarvabhūtasaṃstuta pūrvasthita pūrvasthita sākṣin sākṣin kuru kuru pataṅga pataṅga pinga piṅga jñāna jñāna śabda śabda ūkṣma sūkṣma -9- śiva śiva sarvada onnamo namo namaḥ śivāya namo namo namaḥ namo namaḥ oṃ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

182.9

Key

manuscripts_002030

Reuse

License

Cite as

Vyomavyāptistava, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379179