Pavamānasukta
Metadata
Bundle No.
RE19006
Type
Manuscrit
Subject
Veda, Brahmaṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003919

Manuscript No.
RE19006b
Title Alternate Script
पवमानसुक्त
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
23
Folio Range of Text
4 - 26
Lines per Side
11
Folios in Bundle
37
Width
21 cm
Length
17 cm
Bundle No.
RE19006
Other Texts in Bundle
Manuscript Beginning
Fol - 4, l - 1; śrīgurubhyo namaḥ। śrīgaṇādhipataye namaḥ। śrīśāradāmbāyai namaḥ। śrīśrīnivāsaparabrahmaṇe namaḥ। pavamānassuvarcasaḥ pavitreṇa vicarṣaṇaḥ yaḥ protā sa punātu mā punantu mā devajanāḥ। punantumanavodhiyā punantu viśva āyavaḥ। jātavedaḥ pavitravit। pavitreṇa punā hi mā śukreṇa vedadīdyat। agnekratvā kratuguranu॥
Manuscript Ending
Fol - 25v, l - 10; pavamāno medhādevī tilāḥ kṛṣṇaste saubhagaṃ vīraparagne vratapate ya udagādapāṃ yastejo sisaptasaptatiḥ। pavamānastvemagna ayāsi। hariḥ oṃ śrīkṛṣṇārpaṇamastu। alukuru gollāpinni vāsudevaśāsturlu vāruvrāsinadi॥
Catalog Entry Status
Complete
Key
manuscripts_003919
Reuse
License
Cite as
Pavamānasukta,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381068