Dhātripūjā

Metadata

Bundle No.

RE19006

Type

Manuscrit

Subject

Paurāṇika

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003921

Manuscript No.

RE19006d

Title Alternate Script

धात्रिपूजा

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

28 - 30

Lines per Side

11

Folios in Bundle

37

Width

21 cm

Length

17 cm

Bundle No.

RE19006

Manuscript Beginning

Fol - 28v, l - 2; atha dhātrīpūjā prārabhyate। haṃsavāca। brahma śrīsarvalokeśa sṛṣṭisthityantakāraṇa। vanabhojanavidhiṃ vakṣye sarvapāpopaśāntaye। brahmovāca - śṛṇu haṃsapravakṣyāmi dhātrīpūjāvidhiṃ tathā। vanabhojanakāryāṇi vakṣyāmi śṛṇu vāhana। kārtike māsi ye martyā dvādaśyāṃ tu caturdaśīṃ pūrṇimāśyāṃ ca pañcamyāṃ ācaredvanabhojanam॥

Manuscript Ending

Fol - 30, l - 6; tathā dhātrītaroścaiva haristiṣṭatikārtike dhātrīvanaṃ samāśrītya pūjayetpuruṣottamam। yathā dāmodaraṃ nāma arghyapūrvaṃ vidhānataḥ dhātrīvananamastubhyaṃ dhātrīchāyādhināśine। kṛtvā pūjāṃ jagannātha dhātrīnātha namostute। iti dhātripūjāvidhisamāptā॥

Catalog Entry Status

Complete

Key

manuscripts_003921

Reuse

License

Cite as

Dhātripūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381070