Dhātripūjā
Metadata
Bundle No.
RE19006
Type
Manuscrit
Subject
Paurāṇika
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003921

Manuscript No.
RE19006d
Title Alternate Script
धात्रिपूजा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
28 - 30
Lines per Side
11
Folios in Bundle
37
Width
21 cm
Length
17 cm
Bundle No.
RE19006
Other Texts in Bundle
Manuscript Beginning
Fol - 28v, l - 2; atha dhātrīpūjā prārabhyate। haṃsavāca। brahma śrīsarvalokeśa sṛṣṭisthityantakāraṇa। vanabhojanavidhiṃ vakṣye sarvapāpopaśāntaye। brahmovāca - śṛṇu haṃsapravakṣyāmi dhātrīpūjāvidhiṃ tathā। vanabhojanakāryāṇi vakṣyāmi śṛṇu vāhana। kārtike māsi ye martyā dvādaśyāṃ tu caturdaśīṃ pūrṇimāśyāṃ ca pañcamyāṃ ācaredvanabhojanam॥
Manuscript Ending
Fol - 30, l - 6; tathā dhātrītaroścaiva haristiṣṭatikārtike dhātrīvanaṃ samāśrītya pūjayetpuruṣottamam। yathā dāmodaraṃ nāma arghyapūrvaṃ vidhānataḥ dhātrīvananamastubhyaṃ dhātrīchāyādhināśine। kṛtvā pūjāṃ jagannātha dhātrīnātha namostute। iti dhātripūjāvidhisamāptā॥
Catalog Entry Status
Complete
Key
manuscripts_003921
Reuse
License
Cite as
Dhātripūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381070