Parjanyavidhi

Metadata

Bundle No.

RE19006

Type

Manuscrit

Subject

Vaidika, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003920

Manuscript No.

RE19006c

Title Alternate Script

पर्जन्यविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

26 - 27

Lines per Side

11

Folios in Bundle

37

Width

21 cm

Length

17 cm

Bundle No.

RE19006

Manuscript Beginning

Fol - 26, l - 5; atha parjanyajapavidhi। athātaḥ parjanyavidhiṃ vyākhyāsyāmaḥ। ācāryaḥ śucirbhūtvā saṅkalpya gaṇapatipūjāṃ puṇyāhaṃ kārayitvā maṇṭapamadhye nūtanavastroparitaṇḍularāśiṃ parikalpya imamevaruṇa iti mantreṇa taṇḍuloparipūrṇakalaśaṃ vikṣipya tasmin varuṇamāvādya॥

Manuscript Ending

Fol - 27v, l - 4; samidbhiḥ carubhiḥ pratyekaṃ pratyekamaṣṭottaraśataṃ aṣṭāviṃśativārān kuryāt। purohita iti mantreṇa juhuyāt। homānte purohitāyeti uddeśya yāgaḥ। jayādi prāyaścittānte śāntihomaṃ kuryāt। yāvaddīkṣā tāvadbrahmacaryaṃ ṛtvigbhiḥ kāryaṃ kartā tadvadeva। dakṣiṇādīn datvā śubho jayedityāha bhagavam bodhāyanaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_003920

Reuse

License

Cite as

Parjanyavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381069