Samprokṣaṇavidhi

Metadata

Bundle No.

RE19006

Type

Manuscrit

Subject

Kriyā, Samprokṣaṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003923

Manuscript No.

RE19006f

Title Alternate Script

सम्प्रोक्षणविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

32 - 37

Lines per Side

11

Folios in Bundle

37

Width

21 cm

Length

17 cm

Bundle No.

RE19006

Manuscript Beginning

Fol - 30r, l - 9; atha samprokṣaṇavidhirucyate। sakaladevatā samprokṣaṇavidhiḥ। athāto samprokṣaṇavidhiḥ vyākhyāsyāmaḥ। carālapulindapatitamlombharajasvalā śrī samparkadoṣaparihārārthaṃ svaroṣṭrasūkarādiṃ purīṣamūtradurācārādisakaladoṣaparihārārthaṃ asyāṃ mūrtau devasya kalāsidhyarthaṃ śrīmat …. udviśya prītyarthaṃ samprokṣaṇakariṣye॥

Manuscript Ending

Fol - 36r, l - 7; uṣṇena vāyuriti mantreṇa uṣṇavāriṇā mūrtiṃ prakṣālya gandhadvārāmiti gandhena lepayitvā devamalaṅkṛtya pūrṇāhutirhutvā aṣṭadikpālebhyo baliṃ datvā yathā śakti ṛtvijaḥ pūjayitvā brāhmaṇān bhojayet। dakṣiṇa tāmbulādin datvā tairāśīrvacanaṃ labdhvā maṅgalatūryavādyaghoṣaissaha gṛhe praveśayedityāha bhagavān bodhāyanaḥ। iti bodhāyanokta samprokṣaṇavidhissamāptaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_003923

Reuse

License

Cite as

Samprokṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381072