Aṣṭabandhanavidhi - Sūkṣmāgama

Metadata

Bundle No.

RE19985

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004158

Manuscript No.

RE19985a

Title Alternate Script

अष्टबन्धनविधि - सूक्ष्मागम

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

12

Folio Range of Text

3a - 14b

Lines per Side

4 - 6

Folios in Bundle

159

Width

2.7 cm

Length

33 cm

Bundle No.

RE19985

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

According to the colophon, this text forms part of the śivālayanirmāṇadīpikā, which is stated as a part of it with the name sivālayanirmāṇadīpikā. IFI.T. 464a contains this text but ascribes it to sūkṣmataraṅga. IFI.T.368 contains this text but ascribes it is a part of kriyārṇava

Manuscript Beginning

śuklāmbaradharaṃ viṣṇuṃ śa'sivarṇañ caturbhujam। prasanna vadanan dhyāyet sarvavighnopaśāntaye। ataḥ paraṃ pravakṣyāmi aṣṭabandhavidhiṃ śṛṇu। pūrve tu sthāpanasyoktaṃ kāle caivāṣṭabandhanam॥ liṅgapīṭhāntaraṃ yojya guhyā sarvāṣṭabandhanam। dvividhaṃ proktaṃ pakvañ cāpavakam eva ca॥ pakvañ caivāgnipacanam apakvañ caiva kuṭṭanam। evaṃ tatho divividhe yuktāyuktam athocyate॥ svāyambhudevikañ caivapyārṣaṅgāṇapantathā॥ bāṇaliṅgañ ca pañcaite divyaliṅgā prakīrtitāḥ॥

Manuscript Ending

brāhmaṇān bhojayed vidvān sahasrān vā tad ardhakān। tataḥ prāta(s)samutthāya prāyaścittaṃ samācaret। pradhānakumbhaṃ nikṣipya buddhimānś caiva yathā kramam। aṅg(k)urāṇi samuddhṛtya jale nikṣipya buddhimān śaṅkhābhiṣecanaṃ kuryāt kṣirābhiṣecanaṃ kuru। iti sūkṣmaśāstre śivālayanirmāṇadīpikāyām aṣṭabandhanavidhipaṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

332.1

Key

manuscripts_004158

Reuse

License

Cite as

Aṣṭabandhanavidhi - Sūkṣmāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381307