Aṣṭabandhanavidhi - Sūkṣmāgama
Metadata
Bundle No.
RE19985
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004158

Manuscript No.
RE19985a
Title Alternate Script
अष्टबन्धनविधि - सूक्ष्मागम
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
12
Folio Range of Text
3a - 14b
Lines per Side
4 - 6
Folios in Bundle
159
Width
2.7 cm
Length
33 cm
Bundle No.
RE19985
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
According to the colophon, this text forms part of the śivālayanirmāṇadīpikā, which is stated as a part of it with the name sivālayanirmāṇadīpikā. IFI.T. 464a contains this text but ascribes it to sūkṣmataraṅga. IFI.T.368 contains this text but ascribes it is a part of kriyārṇava
Manuscript Beginning
śuklāmbaradharaṃ viṣṇuṃ śa'sivarṇañ caturbhujam। prasanna vadanan dhyāyet sarvavighnopaśāntaye। ataḥ paraṃ pravakṣyāmi aṣṭabandhavidhiṃ śṛṇu। pūrve tu sthāpanasyoktaṃ kāle caivāṣṭabandhanam॥ liṅgapīṭhāntaraṃ yojya guhyā sarvāṣṭabandhanam। dvividhaṃ proktaṃ pakvañ cāpavakam eva ca॥ pakvañ caivāgnipacanam apakvañ caiva kuṭṭanam। evaṃ tatho divividhe yuktāyuktam athocyate॥ svāyambhudevikañ caivapyārṣaṅgāṇapantathā॥ bāṇaliṅgañ ca pañcaite divyaliṅgā prakīrtitāḥ॥
Manuscript Ending
brāhmaṇān bhojayed vidvān sahasrān vā tad ardhakān। tataḥ prāta(s)samutthāya prāyaścittaṃ samācaret। pradhānakumbhaṃ nikṣipya buddhimānś caiva yathā kramam। aṅg(k)urāṇi samuddhṛtya jale nikṣipya buddhimān śaṅkhābhiṣecanaṃ kuryāt kṣirābhiṣecanaṃ kuru। iti sūkṣmaśāstre śivālayanirmāṇadīpikāyām aṣṭabandhanavidhipaṭalaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
332.1
Key
manuscripts_004158
Reuse
License
Cite as
Aṣṭabandhanavidhi - Sūkṣmāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381307