Somāskandapratiṣṭhāvidhi

Metadata

Bundle No.

RE19985

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kumāra, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004166

Manuscript No.

RE19985i

Title Alternate Script

सोमास्कन्दप्रतिष्ठाविधि

Language

Script

Type

Manuscript

Material

Manuscript Extent

Incomplete

Folios in Text

5

Folio Range of Text

142a - 146

Folios in Bundle

159

Bundle No.

RE19985

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text contains the procedure for the installation of somāskanda. Fols. 145-146 contain temple accounts

Manuscript Beginning

somāskandapratiṣṭhāvidhir ucyate। tadyathā vāstuśāntimṛtsaṅgrahaṇam। aṅkurārpaṇam। jalādhivāsa maṇṭapapūjā agnikārya caruhavanaprāyaścittādikarma। jaloddhāraṇaṃ kautukabandhanaṃ pūrvoktaprakāreṇa vidhāya paścāt śālyādi pa(ñca) śayanopayuktavedikāyāṃ hṛdayena bimbaurdhvaktraṃ prārbha(?) mastakaṃ śāyayitvā paścāt īśvarasya uttamāṅge kumbhaṃ vidhāya gaurīśīraḥ pradeśe vardhanīṃ skandasya 'sirode'se kumbhañ ca abhitaḥ aṣṭakumbhān nyastvā pradhānakumbhe pūjayet।

Manuscript Ending

rātriśeṣam apyapohya prabhāte guru(s)snātvā maṇṭapapūjāgnikāryaṃ bimbapūjādīkaṃ pūrvavatvidhāya bimbamuddhṛtya snānavedikāyāṃ nidhāya tattvatattveśva(ra)mūrtipaipañcabrahmaṣaḍaṅgai-(ra)dhvaṣṭka aṣṭatriṃśat kalāñ ca vinyasya....

Catalog Entry Status

Complete

No. in Descriptive Catalog

332.9

Key

manuscripts_004166

Reuse

License

Cite as

Somāskandapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381315