Somāskandapratiṣṭhāvidhi
Metadata
Bundle No.
RE19985
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kumāra, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004166

Manuscript No.
RE19985i
Title Alternate Script
सोमास्कन्दप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Manuscript Extent
Incomplete
Folios in Text
5
Folio Range of Text
142a - 146
Folios in Bundle
159
Bundle No.
RE19985
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text contains the procedure for the installation of somāskanda. Fols. 145-146 contain temple accounts
Manuscript Beginning
somāskandapratiṣṭhāvidhir ucyate। tadyathā vāstuśāntimṛtsaṅgrahaṇam। aṅkurārpaṇam। jalādhivāsa maṇṭapapūjā agnikārya caruhavanaprāyaścittādikarma। jaloddhāraṇaṃ kautukabandhanaṃ pūrvoktaprakāreṇa vidhāya paścāt śālyādi pa(ñca) śayanopayuktavedikāyāṃ hṛdayena bimbaurdhvaktraṃ prārbha(?) mastakaṃ śāyayitvā paścāt īśvarasya uttamāṅge kumbhaṃ vidhāya gaurīśīraḥ pradeśe vardhanīṃ skandasya 'sirode'se kumbhañ ca abhitaḥ aṣṭakumbhān nyastvā pradhānakumbhe pūjayet।
Manuscript Ending
rātriśeṣam apyapohya prabhāte guru(s)snātvā maṇṭapapūjāgnikāryaṃ bimbapūjādīkaṃ pūrvavatvidhāya bimbamuddhṛtya snānavedikāyāṃ nidhāya tattvatattveśva(ra)mūrtipaipañcabrahmaṣaḍaṅgai-(ra)dhvaṣṭka aṣṭatriṃśat kalāñ ca vinyasya....
Catalog Entry Status
Complete
No. in Descriptive Catalog
332.9
Key
manuscripts_004166
Reuse
License
Cite as
Somāskandapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381315