Śivapūjāvidhi
Metadata
Bundle No.
RE19985
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004160

Manuscript No.
RE19985c
Title Alternate Script
शिवपूजाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
30
Folio Range of Text
92a - 121
Lines per Side
4 - 6
Folios in Bundle
159
Width
2.7 cm
Length
33 cm
Bundle No.
RE19985
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Similar to Cat. no. 65.3
Manuscript Beginning
kalaśapūjāśaṅkhapūjābhūtaśuddhyantaryāgāṃś ca kṛtvā pādyārghyācamanīyaṃ saṃsthāpya śaṅkhodakena pūrya oṃ guṃ gurubhyo namaḥ। oṃ gaṃ gaṇapataye namaḥ। ādhāraśaktaye namaḥ। mūlaprakṛtyai namaḥ। ādinkūrmāya namaḥ। anantāya namaḥ। pa(rameśva)rāya namaḥ। pṛthivyai namaḥ। sudhāsindhave namaḥ।
Manuscript Ending
dhūpadīpapuṣpadīpādikarpūradīpāntaṃ dar'sayitvā pādyārghyācamanīyan dattvā rakṣārdhāraṇatāmbūlanivedanachatracāmarādyupacāramantrapuṣpavedapārāyaṇadrāviḍastutibhissantoṣya āśirvādabhasmacandanatāmbūlādibhyo(dayo?) dattvā nṛttagītavādyais santoṣayet। sparśāhutihomāntaraṃ ekādipañcadināntaraṃ bahudivasapakṣe tat tat prāyaścittāhuti(ṃ) hunet tathā। hariḥ oṃ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
332.3
Key
manuscripts_004160
Reuse
License
Cite as
Śivapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381309