Śivapūjāvidhi

Metadata

Bundle No.

RE19985

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004160

Manuscript No.

RE19985c

Title Alternate Script

शिवपूजाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

30

Folio Range of Text

92a - 121

Lines per Side

4 - 6

Folios in Bundle

159

Width

2.7 cm

Length

33 cm

Bundle No.

RE19985

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Similar to Cat. no. 65.3

Manuscript Beginning

kalaśapūjāśaṅkhapūjābhūtaśuddhyantaryāgāṃś ca kṛtvā pādyārghyācamanīyaṃ saṃsthāpya śaṅkhodakena pūrya oṃ guṃ gurubhyo namaḥ। oṃ gaṃ gaṇapataye namaḥ। ādhāraśaktaye namaḥ। mūlaprakṛtyai namaḥ। ādinkūrmāya namaḥ। anantāya namaḥ। pa(rameśva)rāya namaḥ। pṛthivyai namaḥ। sudhāsindhave namaḥ।

Manuscript Ending

dhūpadīpapuṣpadīpādikarpūradīpāntaṃ dar'sayitvā pādyārghyācamanīyan dattvā rakṣārdhāraṇatāmbūlanivedanachatracāmarādyupacāramantrapuṣpavedapārāyaṇadrāviḍastutibhissantoṣya āśirvādabhasmacandanatāmbūlādibhyo(dayo?) dattvā nṛttagītavādyais santoṣayet। sparśāhutihomāntaraṃ ekādipañcadināntaraṃ bahudivasapakṣe tat tat prāyaścittāhuti(ṃ) hunet tathā। hariḥ oṃ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

332.3

Key

manuscripts_004160

Reuse

License

Cite as

Śivapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381309