Bhūtaśuddhi

Metadata

Bundle No.

RE19985

Type

Manuscrit

Subject

Śaiva, Smārta, Bhūtaśuddhi

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004162

Manuscript No.

RE19985e

Title Alternate Script

भूतशुद्धि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

126a - 129b

Lines per Side

4 - 6

Folios in Bundle

159

Width

2.7 cm

Length

33 cm

Bundle No.

RE19985

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text contains the treatment of bhūta'suddhi, a process, by which the physical body made of the elements becomes purified so as to make it fit for worshipping the deity

Manuscript Beginning

athācamya kūrmāsanādau upaviśya pūrvavat karanyāsaṃ vidhāya pādāṅguṣṭhadvayādārabhya yāvadbasti dvirūpāmūrdhvaṃ brahmavi(bi)lāntam ekarūpāṃ hṛtkarṇādiṣviḍāpiṅgalābhyāṃ saṃyuktām adhomukhapadmamukulayuktā suṣirarūpā suṣumnā sañcintya tasyā evāntarbahissravadamṛtadhārāṃ paramavyomarūpiṇīṃ śaktiṃ vibhāvya madhye huṃkārajvalanta(ṃ) sañcitya....

Manuscript Ending

oṃ hauṃ śāntyatītakalāyai namaḥ huṃphaḍiti pūrakapūrvaṃ suṣumnāyāṃ dvādaśāntaṃ vāyuṃ prerayitvā dakṣiṇanāsyā virecayet ityeṃseno (?) tghātena śabdaguṇamutsāritā śuddhatvādiyuktaparamākāśābhibhūtasvarūpaṃ bhāvayet। tataḥ astrāya huṃ phaṭ। pādāṅguṣṭhotthitenāgninā। rabdhaśarīragatabhūtadoṣa dagdhā(dhvā)plavayet॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

332.5

Key

manuscripts_004162

Reuse

License

Cite as

Bhūtaśuddhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381311