Bhūtaśuddhi
Metadata
Bundle No.
RE19985
Type
Manuscrit
Subject
Śaiva, Smārta, Bhūtaśuddhi
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004162

Manuscript No.
RE19985e
Title Alternate Script
भूतशुद्धि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
126a - 129b
Lines per Side
4 - 6
Folios in Bundle
159
Width
2.7 cm
Length
33 cm
Bundle No.
RE19985
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text contains the treatment of bhūta'suddhi, a process, by which the physical body made of the elements becomes purified so as to make it fit for worshipping the deity
Manuscript Beginning
athācamya kūrmāsanādau upaviśya pūrvavat karanyāsaṃ vidhāya pādāṅguṣṭhadvayādārabhya yāvadbasti dvirūpāmūrdhvaṃ brahmavi(bi)lāntam ekarūpāṃ hṛtkarṇādiṣviḍāpiṅgalābhyāṃ saṃyuktām adhomukhapadmamukulayuktā suṣirarūpā suṣumnā sañcintya tasyā evāntarbahissravadamṛtadhārāṃ paramavyomarūpiṇīṃ śaktiṃ vibhāvya madhye huṃkārajvalanta(ṃ) sañcitya....
Manuscript Ending
oṃ hauṃ śāntyatītakalāyai namaḥ huṃphaḍiti pūrakapūrvaṃ suṣumnāyāṃ dvādaśāntaṃ vāyuṃ prerayitvā dakṣiṇanāsyā virecayet ityeṃseno (?) tghātena śabdaguṇamutsāritā śuddhatvādiyuktaparamākāśābhibhūtasvarūpaṃ bhāvayet। tataḥ astrāya huṃ phaṭ। pādāṅguṣṭhotthitenāgninā। rabdhaśarīragatabhūtadoṣa dagdhā(dhvā)plavayet॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
332.5
Key
manuscripts_004162
Reuse
License
Cite as
Bhūtaśuddhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381311