Sakalāgamasārasaṅgraha
Metadata
Bundle No.
RE20049
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Saṅgraha
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004564

Manuscript No.
RE20049a
Title Alternate Script
सकलागमसारसङ्ग्रह
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
127
Folio Range of Text
1a - 127a
Lines per Side
2 - 7
Folios in Bundle
184
Width
2.8 cm
Length
34.5 cm
Bundle No.
RE20049
Other Texts in Bundle
Previous Owner
tirumeeṉināthaṉ
Miscellaneous Notes
The same as no. 73.1. Nityakarma is dealt with here. It stops with the kapilāpūjā. A guruparamparā is given at the end. On the fly-leaf "a" is written śakalāgamasaṃgraha daivaśikhāmaṇiputran tirumeeṉināthaṉ āgamagrantham śubham astu"; fol. 1A contains vighneśvaraprārthana, śivaśaktistotra, gurustuti and the contents of the sakalāgamasaṃgraha, etc.; fols. 175b-177b, a brief account of bilvārcana, rudrākṣadhāraṇa etc.; fol. 182 deals with kalappaicūlam
Manuscript Beginning
vāgīśādyās sumanasas sarvārthānām upakrame। yaṃ natvā kṛtakṛtyās syus taṃ namāmi gajānanam। namaś śivāya śaktyai ca bindave śaśvatāya ca। gurave ca gaṇeśāya kārttikeyāya dhīmate। śiṣyāṇāṃ hṛdayāmbhojabhānupādāvimau sadā। natvā jñānaprakā'sasya kāñcīpuranivāsinaḥ। somaśambhau। purā śrutvā samutthāya prātas saṃcintya śaṃkaram।
Manuscript Ending
iti sakalāgamasārasaṃgrahe nityakarmānuṣṭhānadeha'suddhyādibhānubhū[pū]jādi etat caṇḍaparyantaṃ tathāgamāṣṭāviṃśatitantrāṇasya[tantrāṇāṃ] saṃgrahavidhis samāptā[taḥ]। karakṛtaṃ aparādhaṃ kṣantum arhanti santaḥ। śrīdakṣiṇāmūrtiparamagurave namaḥ। sadākhyapramukhān gurūn prathamataḥ dūrvāsamukhyān tataḥ sadyojyotibṛhaspatiguruvaro śrīrāmakaṇṭhādikān vande'ghoraśivākhyade'sikamukhān śaivāgamajñān kramāt। śrīhālāsyapurasthitaṃ mama guruṃ paitāmahaṃ sarvadā[।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
383.1
Key
manuscripts_004564
Reuse
License
Cite as
Sakalāgamasārasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381713