[Saṅkīrṇaviṣaya]
Metadata
Bundle No.
RE20049
Type
Manuscrit
Subject
Saṅkīrṇaviṣaya
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004567

Manuscript No.
RE20049d
Title Alternate Script
[सङ्कीर्णविषय]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
8
Folio Range of Text
165a - 172a
Lines per Side
2 - 7
Folios in Bundle
184
Width
2.8 cm
Length
34.5 cm
Bundle No.
RE20049
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Miscellaneous Notes
This text speaks about miscellaneous subjects such as conducting the festival in the temple during saṃkrānti eclipse and amāvāsyā, the fruits of observing the pradoṣavrata, the method of doing pradakṣiṇa, etc
Manuscript Beginning
utsavasya tu saṃkrāntigrahaṇādikam। kuhūñ[ś] ca sambhavet tatra tatra doṣo na vidyate। āgameṣu mu[u]ktam। ayane viṣuve caiva grahaṇe candrasūryayoḥ। tīrthakāryaṃ na kartavyaṃ śeṣakarmaṃ[ma] samācaret। kunakhaḥ kuṣṭhakaś caiva golakā ekacakṣuṣā। aṅge ca liṅga..........enna veśyāmiśraṃ ca sarvadā। eteṣu hīnakāś caiva li'ngaspar'sana[ṃ] varjayet।
Manuscript Ending
evaṃ savyāpasavyaṃ tu pradakṣiṇam ihoditam। aṅgapradakṣiṇaṃ kurvan kṛtvā bhūmau nijāṃ tanum। daṅdavat bā......ḥastaṃ baddhvā kṛtāñjaliḥ। kṛtvā daṇḍanamaskāraṃ śivāgre tu sakṛt naraḥ। pradakṣiṇaṃ tathā kuryād ekaṃ vā trayam eva cā[vā]। pañcā[ca] vā saṅgavān seva[vā] sarvapāpanivṛttaye। utthāya praṇatiṃ bhūyo bhūyaḥ kṛtvā samāpayet। pradakṣiṇasahasraṃ syād ekam ekaṃ pradakṣiṇaṃ। svāyambhuve[।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
383.4
Key
manuscripts_004567
Reuse
License
Cite as
[Saṅkīrṇaviṣaya],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381716