[Saṅkīrṇaviṣaya]

Metadata

Bundle No.

RE20049

Type

Manuscrit

Subject

Saṅkīrṇaviṣaya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004567

Manuscript No.

RE20049d

Title Alternate Script

[सङ्कीर्णविषय]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

8

Folio Range of Text

165a - 172a

Lines per Side

2 - 7

Folios in Bundle

184

Width

2.8 cm

Length

34.5 cm

Bundle No.

RE20049

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Miscellaneous Notes

This text speaks about miscellaneous subjects such as conducting the festival in the temple during saṃkrānti eclipse and amāvāsyā, the fruits of observing the pradoṣavrata, the method of doing pradakṣiṇa, etc

Manuscript Beginning

utsavasya tu saṃkrāntigrahaṇādikam। kuhūñ[ś] ca sambhavet tatra tatra doṣo na vidyate। āgameṣu mu[u]ktam। ayane viṣuve caiva grahaṇe candrasūryayoḥ। tīrthakāryaṃ na kartavyaṃ śeṣakarmaṃ[ma] samācaret। kunakhaḥ kuṣṭhakaś caiva golakā ekacakṣuṣā। aṅge ca liṅga..........enna veśyāmiśraṃ ca sarvadā। eteṣu hīnakāś caiva li'ngaspar'sana[ṃ] varjayet।

Manuscript Ending

evaṃ savyāpasavyaṃ tu pradakṣiṇam ihoditam। aṅgapradakṣiṇaṃ kurvan kṛtvā bhūmau nijāṃ tanum। daṅdavat bā......ḥastaṃ baddhvā kṛtāñjaliḥ। kṛtvā daṇḍanamaskāraṃ śivāgre tu sakṛt naraḥ। pradakṣiṇaṃ tathā kuryād ekaṃ vā trayam eva cā[vā]। pañcā[ca] vā saṅgavān seva[vā] sarvapāpanivṛttaye। utthāya praṇatiṃ bhūyo bhūyaḥ kṛtvā samāpayet। pradakṣiṇasahasraṃ syād ekam ekaṃ pradakṣiṇaṃ। svāyambhuve[।]

Catalog Entry Status

Complete

No. in Descriptive Catalog

383.4

Key

manuscripts_004567

Reuse

License

Cite as

[Saṅkīrṇaviṣaya], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381716