Aṁśumattantra : Ātmārthapūjāvidhi

Metadata

Bundle No.

RE20049

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004566

Manuscript No.

RE20049c

Title Alternate Script

अंशुमत्तन्त्र : आत्मार्थपूजाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

26

Folio Range of Text

139b - 164a

Lines per Side

2 - 7

Folios in Bundle

184

Width

2.8 cm

Length

34.5 cm

Bundle No.

RE20049

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Miscellaneous Notes

The same as Cat. no. 73.2

Manuscript Beginning

ātmārthayajnaṃ vakṣye śrūyatāṃ ravisattamaḥ[ma]। mahāpārakadoṣaghnaṃ sarvapāpanikṛntanam। āyu[ś]śrīkīrtivijayaṃ bhogamokṣaphalapradam। sarvayajñatapodānaṃ tīrthadeśeṣu yat phalam। tatphalaṃ koṭiguṇitaṃ śivaliṅgārcanāt phalam। 'sivavipreṇa kartavyam ātmārthaṃ ca parārthakam।

Manuscript Ending

parigheyaṃ samākhyātaṃ[tā] duṣṭāhāravināśinī। culukodakam eta[t] syāt svātmānaṃ pādamūlataḥ। prāṇāgnihotram ityevaṃ nityam evam udāhṛtam। śivamantram anusmṛtya nābhi[ṃ] vāmena saṃspṛśet। dharmasaṃkīrtanaṃ caiva pūrṇaśravaṇaṃ tataḥ। nityārcana[ṃ] samākhyātaṃ yāvat jīvāntam ācaret। ityaṃśumān[mat]tantre ātmārthapūjāvidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

383.3

Key

manuscripts_004566

Reuse

License

Cite as

Aṁśumattantra : Ātmārthapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381715