Aṁśumattantra : Ātmārthapūjāvidhi
Metadata
Bundle No.
RE20049
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004566

Manuscript No.
RE20049c
Title Alternate Script
अंशुमत्तन्त्र : आत्मार्थपूजाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
26
Folio Range of Text
139b - 164a
Lines per Side
2 - 7
Folios in Bundle
184
Width
2.8 cm
Length
34.5 cm
Bundle No.
RE20049
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Miscellaneous Notes
The same as Cat. no. 73.2
Manuscript Beginning
ātmārthayajnaṃ vakṣye śrūyatāṃ ravisattamaḥ[ma]। mahāpārakadoṣaghnaṃ sarvapāpanikṛntanam। āyu[ś]śrīkīrtivijayaṃ bhogamokṣaphalapradam। sarvayajñatapodānaṃ tīrthadeśeṣu yat phalam। tatphalaṃ koṭiguṇitaṃ śivaliṅgārcanāt phalam। 'sivavipreṇa kartavyam ātmārthaṃ ca parārthakam।
Manuscript Ending
parigheyaṃ samākhyātaṃ[tā] duṣṭāhāravināśinī। culukodakam eta[t] syāt svātmānaṃ pādamūlataḥ। prāṇāgnihotram ityevaṃ nityam evam udāhṛtam। śivamantram anusmṛtya nābhi[ṃ] vāmena saṃspṛśet। dharmasaṃkīrtanaṃ caiva pūrṇaśravaṇaṃ tataḥ। nityārcana[ṃ] samākhyātaṃ yāvat jīvāntam ācaret। ityaṃśumān[mat]tantre ātmārthapūjāvidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
383.3
Key
manuscripts_004566
Reuse
License
Cite as
Aṁśumattantra : Ātmārthapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381715