[Pūjāsaṅkalpa]

Metadata

Bundle No.

RE20049

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004569

Manuscript No.

RE20049f

Title Alternate Script

[पूजासङ्कल्प]

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

2

Folio Range of Text

178a - 179b

Lines per Side

2 - 7

Folios in Bundle

184

Width

2.8 cm

Length

34.5 cm

Bundle No.

RE20049

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Miscellaneous Notes

This text contains the statement of intention(saṃkalpa) for performing the worship of śiva with 108 holy names

Manuscript Beginning

as[ad]ya śrīmahāpuruṣasya śivaś[śiva]śambhor ājñā[ajñayā] pravartamāra[na]sya ādyabrahmaṇaḥ dvitīyaparārdhe śvetavarāhakalpe vaivasvatamanvantare aṣṭāviṃśatitame kaliyuge prathamapāde jambūdvīpe bhāratavarṣe bharatakhaṇḍe

Manuscript Ending

tasya śarīre vartamāne[na]vartiṣyamāna[ṇa]samastapīḍāparihārārthaṃ [rtha]dvārā kṣiprāyurārogya[si]ddhyarthaṃ tasya ādhyātmikādhidaivikādhibhautikanavanavajanitatāpatrayanivṛttidvārā āyur abhivṛddhyarthaṃ śivāṣṭottaraśata-nāmārcanaṃ kariṣye[।]

Catalog Entry Status

Complete

No. in Descriptive Catalog

383.6

Key

manuscripts_004569

Reuse

License

Cite as

[Pūjāsaṅkalpa], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381718