Sakalāgamasaṅgraha
Metadata
Bundle No.
RE20065
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Saṅgraha
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004766

Manuscript No.
RE20065e
Title Alternate Script
सकलागमसङ्ग्रह
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
8
Folio Range of Text
39b - 46b
Lines per Side
8 - 10
Folios in Bundle
55
Width
4 cm
Length
41 cm
Bundle No.
RE20065
Other Texts in Bundle
Previous Owner
son of daivaśikhāmaṇi
Previous Place
Tiruchuli
Miscellaneous Notes
Passages from some āgama texts are cited
Manuscript Beginning
upabhedakāraṇe। prāsāsūkṣme(?)। dīpasyārohaṇaṃ vakṣye śṛṇuṣva tvaṃ tat prabhañjana। kārttike cāgninakṣatre ādityās tamaye'pi ca। dīpasyārohaṇaṃ kuryād rājarāṣṭravivardhayet।
Manuscript Ending
pādyam ācamanañ cārghyaṃ dhūpadīpaṃ kṛ[hṛ]dā dadet। naivedyan dāpayet paścāt pānīyācamanan tataḥ। tāmbūlaṃ mukhavāsañ ca dadyāt sarvaphalaṃ viduḥ। ācāryādīṃś ca saṃsṛjya paryaṣṭiparicārakān। bhaktānāṃ vādyakānāñ ca dadyād vibhavavistaram। iti sakalāgamasaṃgrahe cidambararahasyan nāma amāvāsyotsava vidhipaṭalaḥ। sahāyadāmnīsametaśrītanunātheśvarāya namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
397.5
Key
manuscripts_004766
Reuse
License
Cite as
Sakalāgamasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381915