Sakalāgamasaṅgraha

Metadata

Bundle No.

RE20065

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Saṅgraha

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004766

Manuscript No.

RE20065e

Title Alternate Script

सकलागमसङ्ग्रह

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

8

Folio Range of Text

39b - 46b

Lines per Side

8 - 10

Folios in Bundle

55

Width

4 cm

Length

41 cm

Bundle No.

RE20065

Previous Owner

son of daivaśikhāmaṇi

Previous Place

Tiruchuli

Miscellaneous Notes

Passages from some āgama texts are cited

Manuscript Beginning

upabhedakāraṇe। prāsāsūkṣme(?)। dīpasyārohaṇaṃ vakṣye śṛṇuṣva tvaṃ tat prabhañjana। kārttike cāgninakṣatre ādityās tamaye'pi ca। dīpasyārohaṇaṃ kuryād rājarāṣṭravivardhayet।

Manuscript Ending

pādyam ācamanañ cārghyaṃ dhūpadīpaṃ kṛ[hṛ]dā dadet। naivedyan dāpayet paścāt pānīyācamanan tataḥ। tāmbūlaṃ mukhavāsañ ca dadyāt sarvaphalaṃ viduḥ। ācāryādīṃś ca saṃsṛjya paryaṣṭiparicārakān। bhaktānāṃ vādyakānāñ ca dadyād vibhavavistaram। iti sakalāgamasaṃgrahe cidambararahasyan nāma amāvāsyotsava vidhipaṭalaḥ। sahāyadāmnīsametaśrītanunātheśvarāya namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

397.5

Key

manuscripts_004766

Reuse

License

Cite as

Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381915