Adbhutaśāntividhi

Metadata

Bundle No.

RE20065

Type

Manuscrit

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004770

Manuscript No.

RE20065i

Title Alternate Script

अद्भुतशान्तिविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

53b - 54a

Lines per Side

8 - 10

Folios in Bundle

55

Width

4 cm

Length

41 cm

Bundle No.

RE20065

Previous Owner

son of daivaśikhāmaṇi

Previous Place

Tiruchuli

Miscellaneous Notes

The same as Cat. no. 75.6

Manuscript Beginning

śikharāt pādukāntaṃ vā devālaye akāraṇāt patite caiva tad beraṃ sthānāsthānān narāntike(?)। liṅgabera vimāne vā maṇḍape gopurādike। parivārālaye śāle devaśāsthanamaṇḍape।

Manuscript Ending

samidājyacarulājān sarṣapā[ṃ]ś ca yavas tilān। śatam ardhaṃ tad ardhaṃ vā pratyekaṃ tu hunet kramāt। dravyānte vyāhṛtiṃ hutvā teṣāṃ mūle pṛthak pṛthak। jayādir abhyādānaṃ ca rāṣṭrabhṛt ca kramād dhunet। pūrvavat karmayogyena sthāpayet dṛḍhaṃ। adbhutaśāntividhiḥ। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

397.9

Key

manuscripts_004770

Reuse

License

Cite as

Adbhutaśāntividhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381919