Adbhutaśāntividhi
Metadata
Bundle No.
RE20065
Type
Manuscrit
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004770

Manuscript No.
RE20065i
Title Alternate Script
अद्भुतशान्तिविधि
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
53b - 54a
Lines per Side
8 - 10
Folios in Bundle
55
Width
4 cm
Length
41 cm
Bundle No.
RE20065
Other Texts in Bundle
Previous Owner
son of daivaśikhāmaṇi
Previous Place
Tiruchuli
Miscellaneous Notes
The same as Cat. no. 75.6
Manuscript Beginning
śikharāt pādukāntaṃ vā devālaye akāraṇāt patite caiva tad beraṃ sthānāsthānān narāntike(?)। liṅgabera vimāne vā maṇḍape gopurādike। parivārālaye śāle devaśāsthanamaṇḍape।
Manuscript Ending
samidājyacarulājān sarṣapā[ṃ]ś ca yavas tilān। śatam ardhaṃ tad ardhaṃ vā pratyekaṃ tu hunet kramāt। dravyānte vyāhṛtiṃ hutvā teṣāṃ mūle pṛthak pṛthak। jayādir abhyādānaṃ ca rāṣṭrabhṛt ca kramād dhunet। pūrvavat karmayogyena sthāpayet dṛḍhaṃ। adbhutaśāntividhiḥ। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
397.9
Key
manuscripts_004770
Reuse
License
Cite as
Adbhutaśāntividhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381919