Sakalāgamasaṅgraha
Metadata
Bundle No.
RE20065
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Saṅgraha
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004768

Manuscript No.
RE20065g
Title Alternate Script
सकलागमसङ्ग्रह
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
6
Folio Range of Text
48a - 53a
Lines per Side
8 - 10
Folios in Bundle
55
Width
4 cm
Length
41 cm
Bundle No.
RE20065
Other Texts in Bundle
Previous Owner
son of daivaśikhāmaṇi
Previous Place
Tiruchuli
Miscellaneous Notes
The same as Cat. no. 75.9
Manuscript Beginning
śivarātrivrataṃ vakṣye śrūyatāṃ ravisattama। sarvadānaphalañ caiva sarvayajñaphalapradam। śivarātrisamaṃ puṇyaṃ nāstīti bhuvanatraye। navatrimśatithi grāhyam udayāt tīrthasaṃgrahe।
Manuscript Ending
evaṃ viśeṣataḥ kāryaṃ vedayāman tu tan niśi। ardhayamaṃ viśeṣeṇa dvitīye miśrapūjanaṃ। yāmānte ca viśeṣeṇa bhogāṅgaṃ caikaṇāḍikā। aruṇasanddhis sa karatvyā sārdhanāḍi samācaret। evam eva krameṇaiva udayāntaṃ samācaret। evaṃ yaḥ kurute martyo[as] sa puṇyāṃ gatim āpnuyāt। śivarātrividhiḥ proktaḥ ghṛtadhārāvidhiṃ śṛṇu। iti sakalāgamasaṃgrahe śivarātrinirṇayapūjāvidhipaṭalaḥ। sahāyadāmnīsametaśrītanunāthāya namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
397.7
Key
manuscripts_004768
Reuse
License
Cite as
Sakalāgamasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381917