Sakalāgamasaṅgraha

Metadata

Bundle No.

RE20065

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Saṅgraha

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004768

Manuscript No.

RE20065g

Title Alternate Script

सकलागमसङ्ग्रह

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

6

Folio Range of Text

48a - 53a

Lines per Side

8 - 10

Folios in Bundle

55

Width

4 cm

Length

41 cm

Bundle No.

RE20065

Previous Owner

son of daivaśikhāmaṇi

Previous Place

Tiruchuli

Miscellaneous Notes

The same as Cat. no. 75.9

Manuscript Beginning

śivarātrivrataṃ vakṣye śrūyatāṃ ravisattama। sarvadānaphalañ caiva sarvayajñaphalapradam। śivarātrisamaṃ puṇyaṃ nāstīti bhuvanatraye। navatrimśatithi grāhyam udayāt tīrthasaṃgrahe।

Manuscript Ending

evaṃ viśeṣataḥ kāryaṃ vedayāman tu tan niśi। ardhayamaṃ viśeṣeṇa dvitīye miśrapūjanaṃ। yāmānte ca viśeṣeṇa bhogāṅgaṃ caikaṇāḍikā। aruṇasanddhis sa karatvyā sārdhanāḍi samācaret। evam eva krameṇaiva udayāntaṃ samācaret। evaṃ yaḥ kurute martyo[as] sa puṇyāṃ gatim āpnuyāt। śivarātrividhiḥ proktaḥ ghṛtadhārāvidhiṃ śṛṇu। iti sakalāgamasaṃgrahe śivarātrinirṇayapūjāvidhipaṭalaḥ। sahāyadāmnīsametaśrītanunāthāya namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

397.7

Key

manuscripts_004768

Reuse

License

Cite as

Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381917