Pārameśvaratantra - Ārdrābhiṣekavidhi

Metadata

Bundle No.

RE20065

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004767

Manuscript No.

RE20065f

Title Alternate Script

पारमेश्वरतन्त्र - आर्द्राभिषेकविधि

Subject Description

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

47a - 48a

Lines per Side

8 - 10

Folios in Bundle

55

Width

4 cm

Length

41 cm

Bundle No.

RE20065

Previous Owner

son of daivaśikhāmaṇi

Previous Place

Tiruchuli

Miscellaneous Notes

The same as Cat. no. 75.2. Unlike Cat. no. 75.2 this text has the colophon "iti pārameśvaratantreṇa ārdrābhiṣekadarśanavidhipaṭalaḥ" which may be interpreted to be referring to the special darśana of naṭarāja on the ārdrā day of dhanurmāsa

Manuscript Beginning

ārdrābhiṣeka[ṃ] vidhivat pravakṣyāmi samāsataḥ। sarvapāpaharaṃ pu[ṇyaṃ] sarvasaukhyakaran nṛṇām। mārgaśīrṣamāse tu man nakṣatre'tipuṇyade। vratābhiṣekaṃ yaḥ kuryāt tad anantaphalaṃ bhavet। tad ṛkṣapūrvadārabhya........ḥatriyahe'pi vā। rudraṛkṣapūrvarātrau vā snapanaṃ kārayed budhaḥ।

Manuscript Ending

sūryodayavyāpakañ ca madhyāhnavyāpakan tathā। nakṣatram uttamaṃ jñeya[ṃ] rātriyuktan tithiṃ param। evaṃ krameṇa vidhivat sandarśanam anuttamam। dakṣiṇān dāpayitvātha deśikapramukhādiṣu। brāhmaṇān bhojayitvātha pracchannaṃ kārayet tataḥ। evam yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। iti pārameśvaratantreṇa ārdrābhiṣekadarśanavidhipaṭalaḥ। sahāyadāmnyai namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

397.6

Key

manuscripts_004767

Reuse

License

Cite as

Pārameśvaratantra - Ārdrābhiṣekavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381916