Pārameśvaratantra - Ārdrābhiṣekavidhi
Metadata
Bundle No.
RE20065
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Āgama
                                Language
Sanskrit
                                Creator
daiva"sikhaama.ni
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004767
                                
            
        Manuscript No.
RE20065f
                                Title Alternate Script
पारमेश्वरतन्त्र - आर्द्राभिषेकविधि
                                Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
                                Type
Manuscript
                                Material
Condition
Damaged
                                Folios in Text
2
                                Folio Range of Text
47a - 48a
                                Lines per Side
8 - 10
                                Folios in Bundle
55
                                Width
4 cm
                                Length
41 cm
                                Bundle No.
RE20065
                                Other Texts in Bundle
Previous Owner
son of daivaśikhāmaṇi
                                Previous Place
Tiruchuli
                                Miscellaneous Notes
The same as Cat. no. 75.2. Unlike Cat. no. 75.2 this text has the colophon "iti pārameśvaratantreṇa ārdrābhiṣekadarśanavidhipaṭalaḥ" which may be interpreted to be referring to the special darśana of naṭarāja on the ārdrā day of dhanurmāsa
                                Manuscript Beginning
ārdrābhiṣeka[ṃ] vidhivat pravakṣyāmi samāsataḥ। sarvapāpaharaṃ pu[ṇyaṃ] sarvasaukhyakaran nṛṇām। mārgaśīrṣamāse tu man nakṣatre'tipuṇyade। vratābhiṣekaṃ yaḥ kuryāt tad anantaphalaṃ bhavet। tad ṛkṣapūrvadārabhya........ḥatriyahe'pi vā। rudraṛkṣapūrvarātrau vā snapanaṃ kārayed budhaḥ।
                                Manuscript Ending
sūryodayavyāpakañ ca madhyāhnavyāpakan tathā। nakṣatram uttamaṃ jñeya[ṃ] rātriyuktan tithiṃ param। evaṃ krameṇa vidhivat sandarśanam anuttamam। dakṣiṇān dāpayitvātha deśikapramukhādiṣu। brāhmaṇān bhojayitvātha pracchannaṃ kārayet tataḥ। evam yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। iti pārameśvaratantreṇa ārdrābhiṣekadarśanavidhipaṭalaḥ। sahāyadāmnyai namaḥ।
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
397.6
                                Key
manuscripts_004767
                                Reuse
License
Cite as
            Pārameśvaratantra - Ārdrābhiṣekavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/381916        
    