Pārameśvaratantra - Ārdrābhiṣekavidhi
Metadata
Bundle No.
RE20065
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004767

Manuscript No.
RE20065f
Title Alternate Script
पारमेश्वरतन्त्र - आर्द्राभिषेकविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
47a - 48a
Lines per Side
8 - 10
Folios in Bundle
55
Width
4 cm
Length
41 cm
Bundle No.
RE20065
Other Texts in Bundle
Previous Owner
son of daivaśikhāmaṇi
Previous Place
Tiruchuli
Miscellaneous Notes
The same as Cat. no. 75.2. Unlike Cat. no. 75.2 this text has the colophon "iti pārameśvaratantreṇa ārdrābhiṣekadarśanavidhipaṭalaḥ" which may be interpreted to be referring to the special darśana of naṭarāja on the ārdrā day of dhanurmāsa
Manuscript Beginning
ārdrābhiṣeka[ṃ] vidhivat pravakṣyāmi samāsataḥ। sarvapāpaharaṃ pu[ṇyaṃ] sarvasaukhyakaran nṛṇām। mārgaśīrṣamāse tu man nakṣatre'tipuṇyade। vratābhiṣekaṃ yaḥ kuryāt tad anantaphalaṃ bhavet। tad ṛkṣapūrvadārabhya........ḥatriyahe'pi vā। rudraṛkṣapūrvarātrau vā snapanaṃ kārayed budhaḥ।
Manuscript Ending
sūryodayavyāpakañ ca madhyāhnavyāpakan tathā। nakṣatram uttamaṃ jñeya[ṃ] rātriyuktan tithiṃ param। evaṃ krameṇa vidhivat sandarśanam anuttamam। dakṣiṇān dāpayitvātha deśikapramukhādiṣu। brāhmaṇān bhojayitvātha pracchannaṃ kārayet tataḥ। evam yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। iti pārameśvaratantreṇa ārdrābhiṣekadarśanavidhipaṭalaḥ। sahāyadāmnyai namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
397.6
Key
manuscripts_004767
Reuse
License
Cite as
Pārameśvaratantra - Ārdrābhiṣekavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381916