Vistāramaṇḍapapūjāvidhi

Metadata

Bundle No.

RE20093

Type

Manuscrit

Language

Sanskrit

Creator

tirumee_ninaathabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004959

Manuscript No.

RE20093e

Title Alternate Script

विस्तारमण्डपपूजाविधि

Language

Script

Scribe

Tirumeeṉināthabhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

26

Folio Range of Text

[16a] - [41b]

Lines per Side

4 - 6

Folios in Bundle

163

Width

2.8 cm

Length

32.5 cm

Bundle No.

RE20093

Previous Owner

tirumenināthabhaṭṭar

Miscellaneous Notes

Similar to Cat. no. 334.30

Manuscript Beginning

maṇḍapapūjākramaṃ[o] vakṣyate। dvāravasudhāturasabhūtakaragehe pādaraviṣoḍaśanavo nava padaṃ syāt। madhya navavedi saha triṇī padamadhye kuṇḍanavapañcaśivamaṇḍapavidhānam। prāk bhūtakumbhan tathaivāgnikumbhaṃ dākṣinyavedaṃ nirṛtau tathāgnim।

Manuscript Ending

saptaite padabhājo bhavanti te। evaṃ bāhyapadasthā ca īśakuṇḍasya paścime dvipadaṃ kumbhavardhanyo padaśeṣu[ṣaṃ] parityajet। hariḥ oṃ। śubham astu। sahāyadāmnīsv( )ameta'srīdha[ta]nunāthasvāmi sahāyam। śaivanāyakagurave namaḥ। tirumeninātapaṭṭar vistāramaṇḍapapūjai। hariḥ oṃ। śubham astu। svahastalikhitam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

422.5

Key

manuscripts_004959

Reuse

License

Cite as

Vistāramaṇḍapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382108