Vistāramaṇḍapapūjāvidhi
Metadata
Bundle No.
RE20093
Type
Manuscrit
Language
Sanskrit
Creator
tirumee_ninaathabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004959

Manuscript No.
RE20093e
Title Alternate Script
विस्तारमण्डपपूजाविधि
Language
Script
Scribe
Tirumeeṉināthabhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
26
Folio Range of Text
[16a] - [41b]
Lines per Side
4 - 6
Folios in Bundle
163
Width
2.8 cm
Length
32.5 cm
Bundle No.
RE20093
Other Texts in Bundle
Previous Owner
tirumenināthabhaṭṭar
Miscellaneous Notes
Similar to Cat. no. 334.30
Manuscript Beginning
maṇḍapapūjākramaṃ[o] vakṣyate। dvāravasudhāturasabhūtakaragehe pādaraviṣoḍaśanavo nava padaṃ syāt। madhya navavedi saha triṇī padamadhye kuṇḍanavapañcaśivamaṇḍapavidhānam। prāk bhūtakumbhan tathaivāgnikumbhaṃ dākṣinyavedaṃ nirṛtau tathāgnim।
Manuscript Ending
saptaite padabhājo bhavanti te। evaṃ bāhyapadasthā ca īśakuṇḍasya paścime dvipadaṃ kumbhavardhanyo padaśeṣu[ṣaṃ] parityajet। hariḥ oṃ। śubham astu। sahāyadāmnīsv( )ameta'srīdha[ta]nunāthasvāmi sahāyam। śaivanāyakagurave namaḥ। tirumeninātapaṭṭar vistāramaṇḍapapūjai। hariḥ oṃ। śubham astu। svahastalikhitam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
422.5
Key
manuscripts_004959
Reuse
License
Cite as
Vistāramaṇḍapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382108