Gaurīpratiṣṭhāvidhi
Metadata
Bundle No.
RE20093
Type
Manuscrit
Subject
Śākta, Pratiṣṭhā
Language
Sanskrit
Creator
tirumee_ninaathabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004962

Manuscript No.
RE20093h
Title Alternate Script
गौरीप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Tirumeeṉināthabhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
[60a-63a]
Lines per Side
4 - 6
Folios in Bundle
163
Width
2.8 cm
Length
32.5 cm
Bundle No.
RE20093
Other Texts in Bundle
Previous Owner
tirumenināthabhaṭṭar
Miscellaneous Notes
This text describes the procedure of installing the idol of the goddess (gaurī)
Manuscript Beginning
atha gaurīpratiṣṭhārthaṃpūrvoktamaṇḍapan nirmāya madhye navapade vedikādiñ ca vidhāya। paritaḥ ekapañcanavabhedena yonikuṇḍāni ca vidhāya gaurītilakaṃ kṛtvā vāstupūjāmnaṃ[pūjanam?] aṅkurādhivāsanaṃ rakṣābandhā[ndha]naṃ ca vidhāya nayanonmīlanaṃ śilpinaṃ [nā] kārayitvā
Manuscript Ending
ālayaṃ praviśya naivedyādikaṃ dattvā tatrācāryaṃ vastrayajñopavitāṅgulīyakaraṇabhūṣaṇādibhir dakṣiṇābhis santoṣya bhaktānāṃ paricārakāṇāṃ japakartṛbhyo dakṣināṃ dattvā brāhmaṇabhojanaṃ kuryāt। ityakhilāṇḍapaṇḍitaviracite gaurīpratiṣṭhāvidhis samāptaḥ। śubham astu। sahāyadāmnisameta'srītanunāthasvāmisahāyam। śaivārādhakagurave namaḥ। gaurīpratiṣṭhāi tirumeninātapaṭṭar paddhati।
Catalog Entry Status
Complete
No. in Descriptive Catalog
422.8
Key
manuscripts_004962
Reuse
License
Cite as
Gaurīpratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382111