Gaurīpratiṣṭhāvidhi

Metadata

Bundle No.

RE20093

Type

Manuscrit

Subject

Śākta, Pratiṣṭhā

Language

Sanskrit

Creator

tirumee_ninaathabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004962

Manuscript No.

RE20093h

Title Alternate Script

गौरीप्रतिष्ठाविधि

Author of Text

Akhilāṇḍapaṇḍita

Author of Text Alternate Script

अखिलाण्डपण्डित

Subject Description

Language

Script

Scribe

Tirumeeṉināthabhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

[60a-63a]

Lines per Side

4 - 6

Folios in Bundle

163

Width

2.8 cm

Length

32.5 cm

Bundle No.

RE20093

Previous Owner

tirumenināthabhaṭṭar

Miscellaneous Notes

This text describes the procedure of installing the idol of the goddess (gaurī)

Manuscript Beginning

atha gaurīpratiṣṭhārthaṃpūrvoktamaṇḍapan nirmāya madhye navapade vedikādiñ ca vidhāya। paritaḥ ekapañcanavabhedena yonikuṇḍāni ca vidhāya gaurītilakaṃ kṛtvā vāstupūjāmnaṃ[pūjanam?] aṅkurādhivāsanaṃ rakṣābandhā[ndha]naṃ ca vidhāya nayanonmīlanaṃ śilpinaṃ [nā] kārayitvā

Manuscript Ending

ālayaṃ praviśya naivedyādikaṃ dattvā tatrācāryaṃ vastrayajñopavitāṅgulīyakaraṇabhūṣaṇādibhir dakṣiṇābhis santoṣya bhaktānāṃ paricārakāṇāṃ japakartṛbhyo dakṣināṃ dattvā brāhmaṇabhojanaṃ kuryāt। ityakhilāṇḍapaṇḍitaviracite gaurīpratiṣṭhāvidhis samāptaḥ। śubham astu। sahāyadāmnisameta'srītanunāthasvāmisahāyam। śaivārādhakagurave namaḥ। gaurīpratiṣṭhāi tirumeninātapaṭṭar paddhati।

Catalog Entry Status

Complete

No. in Descriptive Catalog

422.8

Key

manuscripts_004962

Reuse

License

Cite as

Gaurīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382111