Kriyākramadyotikā - Pratiṣṭhākriyā

Metadata

Bundle No.

RE20093

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

tirumee_ninaathabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004960

Manuscript No.

RE20093f

Title Alternate Script

क्रियाक्रमद्योतिका - प्रतिष्ठाक्रिया

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Language

Script

Scribe

Tirumeeṉināthabhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

16

Folio Range of Text

[42a] - [57b]

Lines per Side

4 - 6

Folios in Bundle

163

Width

2.8 cm

Length

32.5 cm

Bundle No.

RE20093

Previous Owner

tirumenināthabhaṭṭar

Miscellaneous Notes

This text deals with the procedure for the selection of stones for making idols and for building temples. Praveśabali, śaṅkusthāpana and bhūparigraha are the rituals treated here

Manuscript Beginning

vighātapādaponmūla iti maṇḍale vināyakapūjāpūrvaṃ vāstupūjā homaṃ vidhāya tad agninā paryagnikaraṇapūrvaṃ puṇyāhaprokṣaṇaṃ vidhāya vidhā[tā]nadarbhamālādyai[r] maṇḍapam alaṃ kuryāt। lohapratimāpratiṣṭhāyāṃ tu ratnanyāsaṃ pūrvaṃ padmabandhaṃ sudṛḍhaṃ kṛtvā। paścāl lakṣaṇoddhārādikaṃ kuryāt।

Manuscript Ending

savyapākaṃ śivaṃ sañcintya namas kuryāt। maṇḍapaṃ kṛtvā prāyaścittārthaṃ gatvā yāgaṃ visṛjaet। iti śilānyāsavidhiḥ samāptaḥ। iti kriyākramadyotikāyāṃ karṣaṇādipratiṣṭhāntaṃ vidhi[s] samāptaḥ। hariḥ। oṃ śubham astu। sahā[ya]dāmnisametaśrīdha[ta]nunāthasvāmisahāyam। śaivanāyakagurave namaḥ। tirumeninātapaṭṭar pratiṣṭhāpaddhatiḥ। śubham astu।

Bibliography

Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927

Catalog Entry Status

Complete

No. in Descriptive Catalog

422.6

Key

manuscripts_004960

Reuse

License

Cite as

Kriyākramadyotikā - Pratiṣṭhākriyā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382109