Kriyākramadyotikā - Pratiṣṭhākriyā
Metadata
Bundle No.
RE20093
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā
Language
Sanskrit
Creator
tirumee_ninaathabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004960

Manuscript No.
RE20093f
Title Alternate Script
क्रियाक्रमद्योतिका - प्रतिष्ठाक्रिया
Subject Description
Language
Script
Scribe
Tirumeeṉināthabhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
16
Folio Range of Text
[42a] - [57b]
Lines per Side
4 - 6
Folios in Bundle
163
Width
2.8 cm
Length
32.5 cm
Bundle No.
RE20093
Other Texts in Bundle
Previous Owner
tirumenināthabhaṭṭar
Miscellaneous Notes
This text deals with the procedure for the selection of stones for making idols and for building temples. Praveśabali, śaṅkusthāpana and bhūparigraha are the rituals treated here
Manuscript Beginning
vighātapādaponmūla iti maṇḍale vināyakapūjāpūrvaṃ vāstupūjā homaṃ vidhāya tad agninā paryagnikaraṇapūrvaṃ puṇyāhaprokṣaṇaṃ vidhāya vidhā[tā]nadarbhamālādyai[r] maṇḍapam alaṃ kuryāt। lohapratimāpratiṣṭhāyāṃ tu ratnanyāsaṃ pūrvaṃ padmabandhaṃ sudṛḍhaṃ kṛtvā। paścāl lakṣaṇoddhārādikaṃ kuryāt।
Manuscript Ending
savyapākaṃ śivaṃ sañcintya namas kuryāt। maṇḍapaṃ kṛtvā prāyaścittārthaṃ gatvā yāgaṃ visṛjaet। iti śilānyāsavidhiḥ samāptaḥ। iti kriyākramadyotikāyāṃ karṣaṇādipratiṣṭhāntaṃ vidhi[s] samāptaḥ। hariḥ। oṃ śubham astu। sahā[ya]dāmnisametaśrīdha[ta]nunāthasvāmisahāyam। śaivanāyakagurave namaḥ। tirumeninātapaṭṭar pratiṣṭhāpaddhatiḥ। śubham astu।
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
No. in Descriptive Catalog
422.6
Key
manuscripts_004960
Reuse
License
Cite as
Kriyākramadyotikā - Pratiṣṭhākriyā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382109