Svāyambhuvāgama - Praveśabalividhi

Metadata

Bundle No.

RE20093

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

tirumee_ninaathabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004968

Manuscript No.

RE20093n

Title Alternate Script

स्वायम्भुवागम - प्रवेशबलिविधि

Language

Script

Scribe

Tirumeeṉināthabhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

5

Folio Range of Text

[97a-101a]

Lines per Side

4 - 6

Folios in Bundle

163

Width

2.8 cm

Length

32.5 cm

Bundle No.

RE20093

Previous Owner

tirumenināthabhaṭṭar

Miscellaneous Notes

The same as Cat. no. 92.38

Manuscript Beginning

atha vakṣye viśeṣeṇa praveśabalir ucyate। yakṣarākṣasabhūtāś ca piśācā brahmarākṣasāḥ kālikāś ca śarākyāś cāsasaṅkhyān(?) bhairavādayaḥ। grāmādiśūnyavastrāni [vāstūni?] śūnyasthāne sthita sthitāḥ। tat sthāne sthāpya sarvāṃś ca tṛptinā(?) mucyate guruḥ। grāmavṛddhikaraṃ śāntiṃ nṛparāṣṭrasamṛddhidam।

Manuscript Ending

apūpaṃ kūṣmāṇḍakhaṇḍañ ca rajanīmiśra buddhimān। evaṃ krameṇa kartavyaṃ ācāryaśiva.........ca। rakṣoghnahomaṃ paścāt diśāhomaṃ tataḥ param। bhūsurān bhojayet tatra karma sarvaṃ samācaret। iti svāyambhuve praveśabalividhis samāptaḥ। śubham astu।

Bibliography

Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been Printed under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Filliozat Pierre Sylvain

Catalog Entry Status

Complete

No. in Descriptive Catalog

422.14

Key

manuscripts_004968

Reuse

License

Cite as

Svāyambhuvāgama - Praveśabalividhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382117