Svāyambhuvāgama - Praveśabalividhi
Metadata
Bundle No.
RE20093
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
tirumee_ninaathabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004968

Manuscript No.
RE20093n
Title Alternate Script
स्वायम्भुवागम - प्रवेशबलिविधि
Subject Description
Language
Script
Scribe
Tirumeeṉināthabhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
[97a-101a]
Lines per Side
4 - 6
Folios in Bundle
163
Width
2.8 cm
Length
32.5 cm
Bundle No.
RE20093
Other Texts in Bundle
Previous Owner
tirumenināthabhaṭṭar
Miscellaneous Notes
The same as Cat. no. 92.38
Manuscript Beginning
atha vakṣye viśeṣeṇa praveśabalir ucyate। yakṣarākṣasabhūtāś ca piśācā brahmarākṣasāḥ kālikāś ca śarākyāś cāsasaṅkhyān(?) bhairavādayaḥ। grāmādiśūnyavastrāni [vāstūni?] śūnyasthāne sthita sthitāḥ। tat sthāne sthāpya sarvāṃś ca tṛptinā(?) mucyate guruḥ। grāmavṛddhikaraṃ śāntiṃ nṛparāṣṭrasamṛddhidam।
Manuscript Ending
apūpaṃ kūṣmāṇḍakhaṇḍañ ca rajanīmiśra buddhimān। evaṃ krameṇa kartavyaṃ ācāryaśiva.........ca। rakṣoghnahomaṃ paścāt diśāhomaṃ tataḥ param। bhūsurān bhojayet tatra karma sarvaṃ samācaret। iti svāyambhuve praveśabalividhis samāptaḥ। śubham astu।
Bibliography
Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been Printed under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Filliozat Pierre Sylvain
Catalog Entry Status
Complete
No. in Descriptive Catalog
422.14
Key
manuscripts_004968
Reuse
License
Cite as
Svāyambhuvāgama - Praveśabalividhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382117