[Gāyatryāvāhana]

Metadata

Bundle No.

RE20193

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005280

Manuscript No.

RE20193d

Title Alternate Script

[गायत्र्यावाहन]

Language

Script

Type

Manuscript

Material

Condition

Good but different sizes

Folios in Text

4

Folio Range of Text

[17a] - [20b]

Lines per Side

4 - 7

Folios in Bundle

63

Width

3 cm

Length

47 cm

Bundle No.

RE20193

Miscellaneous Notes

This text contains the mantra-s and nyāsa-s for invoking the goddess gāyatrī in the yantra. Among ten kinds of nyāsa (daśavidhanyāsa) mentioned on the margin of fol. [18a], five nyāsa-s, pādanyāsa, varṇanyāsa, campakanyāsa, tattvanyāsa and vanamālānyāsa are described here

Manuscript Beginning

āyātv ityanuvākasya vāmadeva ṛṣiḥ anuṣṭup chandaḥ savitā devatā āyatvityārabhya jape viniyogaḥ ityadañ[antañ]japitvā। atha saptavyāhṛtinyāsaḥ। oṃ bhūḥ atri ṛṣiḥ gāyatrī chandaḥ agnir devatā brahmā śaktiḥ ṣaḍjasvaraḥ pītavarṇaṃ vīrahatyā pāpanāśinī।1।

Manuscript Ending

oṃ roṃ vimalāyai namaḥ। oṃ rauṃ aghorāyai namaḥ। oṃ raḥ vidyutāyai namaḥ। oṃ navamāṃ pīṭhaśaktiṃ karṇikāyān dhyāyet। brahmavi'ṇuśivātmikāya saurāya yogapīṭhātmane namaḥ। puṣpāñjaliṃ trivāraṃ kuryāt। tad upari yantraṃ vilikhya paradevatāyai namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

458.4

Key

manuscripts_005280

Reuse

License

Cite as

[Gāyatryāvāhana], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383499