Gāyatrīhṛdaya

Metadata

Bundle No.

RE20193

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005287

Manuscript No.

RE20193k

Title Alternate Script

गायत्रीहृदय

Language

Script

Type

Manuscript

Material

Condition

Good but different sizes

Folios in Text

6

Folio Range of Text

[25a-30b]

Lines per Side

4 - 7

Folios in Bundle

63

Width

3 cm

Length

38.2 cm

Bundle No.

RE20193

Miscellaneous Notes

Similar to Cat. no. 286.6

Manuscript Beginning

gāyatrīhṛdayam। oṃ namaskṛtya bhagavān yājñavalkyaḥ svayambhuvaṃ paripṛcchati। tvaṃ brūhi brahman gāyatriyā utpattiṃ śrotum icchāmi। brahmajñānotpattiṃ prakṛtiṃ paripṛcchāmi। brahma uvāca। praṇavena vyāhṛtayaḥ pravṛttante tamasas tu parañjyotiḥ।

Manuscript Ending

anena gāyatriyā hṛdayena śatakratuneṣṭo bhavati। ṣaṣṭir gāyatryā śatasahasrāṇi saṃkhyāni japtāni phalāni bhavanti। sarvaiḥ pāpaiḥ pramucyate। brahmaloko[ke] mahīyate। brahmaloko[ke] mahīyate। ityāha bhagavān brahmā। oṃ tat sat brahmārpaṇam astu। hariḥ om। śubham astu। hariḥ om। śubham astu। śrīkāntimatīveṇuvaneśvaro rakṣatu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

458.11

Key

manuscripts_005287

Reuse

License

Cite as

Gāyatrīhṛdaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383506