Gāyatrīhṛdaya
Metadata
Bundle No.
RE20193
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005287

Manuscript No.
RE20193k
Title Alternate Script
गायत्रीहृदय
Language
Script
Type
Manuscript
Material
Condition
Good but different sizes
Folios in Text
6
Folio Range of Text
[25a-30b]
Lines per Side
4 - 7
Folios in Bundle
63
Width
3 cm
Length
38.2 cm
Bundle No.
RE20193
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 286.6
Manuscript Beginning
gāyatrīhṛdayam। oṃ namaskṛtya bhagavān yājñavalkyaḥ svayambhuvaṃ paripṛcchati। tvaṃ brūhi brahman gāyatriyā utpattiṃ śrotum icchāmi। brahmajñānotpattiṃ prakṛtiṃ paripṛcchāmi। brahma uvāca। praṇavena vyāhṛtayaḥ pravṛttante tamasas tu parañjyotiḥ।
Manuscript Ending
anena gāyatriyā hṛdayena śatakratuneṣṭo bhavati। ṣaṣṭir gāyatryā śatasahasrāṇi saṃkhyāni japtāni phalāni bhavanti। sarvaiḥ pāpaiḥ pramucyate। brahmaloko[ke] mahīyate। brahmaloko[ke] mahīyate। ityāha bhagavān brahmā। oṃ tat sat brahmārpaṇam astu। hariḥ om। śubham astu। hariḥ om। śubham astu। śrīkāntimatīveṇuvaneśvaro rakṣatu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
458.11
Key
manuscripts_005287
Reuse
License
Cite as
Gāyatrīhṛdaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383506