Sandhyāvandanamahāmantra

Metadata

Bundle No.

RE20193

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005285

Manuscript No.

RE20193i

Title Alternate Script

सन्ध्यावन्दनमहामन्त्र

Language

Script

Type

Manuscript

Material

Condition

Good but different sizes

Folios in Text

2

Folio Range of Text

[23b-24a]

Lines per Side

4 - 7

Folios in Bundle

63

Width

3 cm

Length

38.2 cm

Bundle No.

RE20193

Miscellaneous Notes

This text contains the ṛṣi, chandas, devatā and the nyāsa for the sandhyāvandanamantra which is different from that based on the smṛti-s

Manuscript Beginning

asya śrīsandhyāvandanamahāmantrsya sāndhīpina bhagavān ṛṣiḥ। anuṣṭup chandaḥ। kālatriyādhikā sandhyādevī devatā। śobhanavaktreti bījam। nīlagrīveti śaktiḥ। varadābhayahasteti kīlakam। mama sakalapuruṣārthasiddhyarthe sandhyādevīprasādasiddhyarthe sandhyāvandanārthe vandanajape viniyogaḥ।

Manuscript Ending

aṃ aiṃ uṃ klīṃ maṃ sauṃ iti daśavārañ japitvā tataḥ hṛdayādinyāsādidhyānaṃ kṛtvā jyoti[tir] maṇḍalanārācaliṅgaṃ padmañ ca yoni ca। surabhi caiva ṣaṇmudrāḥ vandane parikīrtitāḥ। evaṃ ṣaṇmudrāḥ pradarśya pañcapūjāṃ kṛtvā iti vandanakramaḥ। iti paradevatāyai namaḥ। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

458.9

Key

manuscripts_005285

Reuse

License

Cite as

Sandhyāvandanamahāmantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383504