Sandhyāvandanamahāmantra
Metadata
Bundle No.
RE20193
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005285

Manuscript No.
RE20193i
Title Alternate Script
सन्ध्यावन्दनमहामन्त्र
Language
Script
Type
Manuscript
Material
Condition
Good but different sizes
Folios in Text
2
Folio Range of Text
[23b-24a]
Lines per Side
4 - 7
Folios in Bundle
63
Width
3 cm
Length
38.2 cm
Bundle No.
RE20193
Other Texts in Bundle
Miscellaneous Notes
This text contains the ṛṣi, chandas, devatā and the nyāsa for the sandhyāvandanamantra which is different from that based on the smṛti-s
Manuscript Beginning
asya śrīsandhyāvandanamahāmantrsya sāndhīpina bhagavān ṛṣiḥ। anuṣṭup chandaḥ। kālatriyādhikā sandhyādevī devatā। śobhanavaktreti bījam। nīlagrīveti śaktiḥ। varadābhayahasteti kīlakam। mama sakalapuruṣārthasiddhyarthe sandhyādevīprasādasiddhyarthe sandhyāvandanārthe vandanajape viniyogaḥ।
Manuscript Ending
aṃ aiṃ uṃ klīṃ maṃ sauṃ iti daśavārañ japitvā tataḥ hṛdayādinyāsādidhyānaṃ kṛtvā jyoti[tir] maṇḍalanārācaliṅgaṃ padmañ ca yoni ca। surabhi caiva ṣaṇmudrāḥ vandane parikīrtitāḥ। evaṃ ṣaṇmudrāḥ pradarśya pañcapūjāṃ kṛtvā iti vandanakramaḥ। iti paradevatāyai namaḥ। hariḥ om। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
458.9
Key
manuscripts_005285
Reuse
License
Cite as
Sandhyāvandanamahāmantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383504