Gāyatrīmālāmantra
Metadata
Bundle No.
RE20193
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005281

Manuscript No.
RE20193e
Title Alternate Script
गायत्रीमालामन्त्र
Language
Script
Type
Manuscript
Material
Condition
Good but different sizes
Folios in Text
2
Folio Range of Text
[20b-21b]
Lines per Side
4 - 7
Folios in Bundle
63
Width
3 cm
Length
47 cm
Bundle No.
RE20193
Other Texts in Bundle
Miscellaneous Notes
The text is similar to GOML.D. 6212
Manuscript Beginning
gāyatrīmālāmantram[traḥ]। asya śrīgāyatrīmālāmahāmantrasya viśvāmitra ṛṣiḥ। avyaktagāyatrī chandaḥ। parabrahmasvarūpiṇī gāyatrī paramātmā devatā। oṃ tat bījam। bhargaś śaktiḥ। dhī[i]yaḥ kīlakam। mama brahmalokavyāptyarthe gāytrīmālāmantrajape viniyogaḥ। dhyānam।
Manuscript Ending
oṃ brahmaśīrṣāstrāya yadāgniyāstrāya yad anantopāśupad[t]āstrāya oṃ namo nārāyaṇāstrāya sahasrasudarśanacakrarājāya sarvato jvala jvala prajavala + svāhā। oṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sarvāstrasvarūpiṇī jvala jvala prajvala prajvala + huṃ phaṭ svāhā। gāyatrīmālāmantraṃ[aḥ] sampūrṇam[aḥ]। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
458.5
Key
manuscripts_005281
Reuse
License
Cite as
Gāyatrīmālāmantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383500