Niśśvāsa - Utsavaprāyaścittavidhi

Metadata

Bundle No.

RE20197

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005303

Manuscript No.

RE20197ee

Title Alternate Script

निश्श्वास - उत्सवप्रायश्चित्तविधि

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

6

Folio Range of Text

[231b-236a]

Lines per Side

5 - 8

Folios in Bundle

263

Width

4 cm

Length

42 cm

Bundle No.

RE20197

Other Texts in Bundle

Miscellaneous Notes

This text contains a brief description of the expiatory rituals for the non-performance of vṛṣayāga, dhvajārohaṇa etc. during the temple festival

Manuscript Beginning

prāyaścittavidhiṃ vakṣye cotsavasya vidhiṃ śṛṇu। svaviśeṣataḥ vṛṣayāgavihīne tu dhvajārohaṇahīnake। dhvajavedivihīne tu manom[n]manyā vihīnake। daṇḍacchede tathā rajjucchede ca patite dhvajam।

Manuscript Ending

yāgopakaraṇaṃ sarvam ādaded deśikasya tu। tad yāgaṃ niṣphalan tasmāt tasya sarvaṃ pradāpayet। anuktaṃ yat bhavet tatra śāntihomena śāmyati। mūrtihoman diśāhomaṃ hutvā niṣkṛtiyogyataḥ। yāgāgnau juhuyād dhīmān prāguktavidhinā saha। iti niśśvāsasya utsavaprāyaścittavidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

459.31

Key

manuscripts_005303

Reuse

License

Cite as

Niśśvāsa - Utsavaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383522