Niśśvāsa - Utsavaprāyaścittavidhi
Metadata
Bundle No.
RE20197
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005303

Manuscript No.
RE20197ee
Title Alternate Script
निश्श्वास - उत्सवप्रायश्चित्तविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
6
Folio Range of Text
[231b-236a]
Lines per Side
5 - 8
Folios in Bundle
263
Width
4 cm
Length
42 cm
Bundle No.
RE20197
Other Texts in Bundle
Miscellaneous Notes
This text contains a brief description of the expiatory rituals for the non-performance of vṛṣayāga, dhvajārohaṇa etc. during the temple festival
Manuscript Beginning
prāyaścittavidhiṃ vakṣye cotsavasya vidhiṃ śṛṇu। svaviśeṣataḥ vṛṣayāgavihīne tu dhvajārohaṇahīnake। dhvajavedivihīne tu manom[n]manyā vihīnake। daṇḍacchede tathā rajjucchede ca patite dhvajam।
Manuscript Ending
yāgopakaraṇaṃ sarvam ādaded deśikasya tu। tad yāgaṃ niṣphalan tasmāt tasya sarvaṃ pradāpayet। anuktaṃ yat bhavet tatra śāntihomena śāmyati। mūrtihoman diśāhomaṃ hutvā niṣkṛtiyogyataḥ। yāgāgnau juhuyād dhīmān prāguktavidhinā saha। iti niśśvāsasya utsavaprāyaścittavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
459.31
Key
manuscripts_005303
Reuse
License
Cite as
Niśśvāsa - Utsavaprāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383522