Svāyambhuvāgama (Uttara) - Ācāryasaṅkaṭaprāyaścittavidhi

Metadata

Bundle No.

RE20197

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005311

Manuscript No.

RE20197ii

Title Alternate Script

स्वायम्भुवागम (उत्तर) - आचार्यसङ्कटप्रायश्चित्तविधि

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

1

Folio Range of Text

[238a]

Lines per Side

5 - 8

Folios in Bundle

263

Width

4 cm

Length

42 cm

Bundle No.

RE20197

Other Texts in Bundle

Miscellaneous Notes

An extremely brief procedure for the conduct of rituals when a chief priest falls ill during festival is described in this text

Manuscript Beginning

........ḍikatīrthāntasvācāryaṃ dehasaṅkaṭam। tasya putrādiśiṣyāṇāṃ śeṣakarmāṇi kārayet। aṅg[k]urañ caiva yatraiva dhvajā.......vaca। kṛtvā pradhānācāryaś ca svāsīnasyādviśeṣataḥ। dhvajārohaṇañ caiva tenācāryeṇa kārayet।

Manuscript Ending

tasya putrādiśiṣya ........ śeṣakarmāṇi kārayet। yāgaśālāgniśayanam athavā yojayet kramāt। devadeva maheśāna tat kiṃ vā yojitākrama......ġnisannañ ca jvalitaṃ yojitaṃ matam। svabhāvenaiva jvalitaṃ saṅkaṭenaiva yojitam। yāgaśālāgnihomādyaitadagnaṃ [agniṃ] samidhāgniṃ samayo.......ṣamopetaṃ yāgāgnir iti kīrtyate। ityuttarasvāyambhuve ācāryasaṅkaṭaprāyaścittavidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

459.35

Key

manuscripts_005311

Reuse

License

Cite as

Svāyambhuvāgama (Uttara) - Ācāryasaṅkaṭaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383530