Svāyambhuvāgama (Uttara) - Ācāryasaṅkaṭaprāyaścittavidhi
Metadata
Bundle No.
RE20197
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005311

Manuscript No.
RE20197ii
Title Alternate Script
स्वायम्भुवागम (उत्तर) - आचार्यसङ्कटप्रायश्चित्तविधि
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
1
Folio Range of Text
[238a]
Lines per Side
5 - 8
Folios in Bundle
263
Width
4 cm
Length
42 cm
Bundle No.
RE20197
Other Texts in Bundle
Miscellaneous Notes
An extremely brief procedure for the conduct of rituals when a chief priest falls ill during festival is described in this text
Manuscript Beginning
........ḍikatīrthāntasvācāryaṃ dehasaṅkaṭam। tasya putrādiśiṣyāṇāṃ śeṣakarmāṇi kārayet। aṅg[k]urañ caiva yatraiva dhvajā.......vaca। kṛtvā pradhānācāryaś ca svāsīnasyādviśeṣataḥ। dhvajārohaṇañ caiva tenācāryeṇa kārayet।
Manuscript Ending
tasya putrādiśiṣya ........ śeṣakarmāṇi kārayet। yāgaśālāgniśayanam athavā yojayet kramāt। devadeva maheśāna tat kiṃ vā yojitākrama......ġnisannañ ca jvalitaṃ yojitaṃ matam। svabhāvenaiva jvalitaṃ saṅkaṭenaiva yojitam। yāgaśālāgnihomādyaitadagnaṃ [agniṃ] samidhāgniṃ samayo.......ṣamopetaṃ yāgāgnir iti kīrtyate। ityuttarasvāyambhuve ācāryasaṅkaṭaprāyaścittavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
459.35
Key
manuscripts_005311
Reuse
License
Cite as
Svāyambhuvāgama (Uttara) - Ācāryasaṅkaṭaprāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383530