Kāraṇāgama - Samprokṣaṇavidhi
Metadata
Bundle No.
RE20197
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005315

Manuscript No.
RE20197kk
Title Alternate Script
कारणागम - सम्प्रोक्षणविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
6
Folio Range of Text
[241b-246b]
Lines per Side
5 - 8
Folios in Bundle
263
Width
4 cm
Length
42 cm
Bundle No.
RE20197
Other Texts in Bundle
Miscellaneous Notes
Rituals pertaining to the consecration are dealt with
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi śivasamprokṣaṇaṃ śubham। āvartañ cetyanāvartapunarāvartakan tataḥ। antaritaṃ hi vijña.... prokṣaṇan tu catur vidham। ādyāt baligṛhād devaṃ mūlasthāne pratiṣṭhitam। tad āvartam iti jñeyam anāvartam ataś śṛṇu। prāyaścittārthakaṃ prokṣaṇaṃ yad vidhīyate।
Manuscript Ending
abhiteṣṭau ghaṭetvatra vātādyāśaktikā nyaset। itaraiva viśeṣeṇa śeṣaṃ pūrvoktavat kuru। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। aprajānāṃ prajārthaṃ syāt dhanārthan dhanakāṅkṣiṇām। jayārthināñ jayārthan tu mokṣārthaṃ mokṣakāminām। iti kāraṇe pratiṣṭhātantre samprokṣaṇavidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
459.37
Key
manuscripts_005315
Reuse
License
Cite as
Kāraṇāgama - Samprokṣaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383534