Kāraṇāgama - Samprokṣaṇavidhi

Metadata

Bundle No.

RE20197

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005315

Manuscript No.

RE20197kk

Title Alternate Script

कारणागम - सम्प्रोक्षणविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

6

Folio Range of Text

[241b-246b]

Lines per Side

5 - 8

Folios in Bundle

263

Width

4 cm

Length

42 cm

Bundle No.

RE20197

Other Texts in Bundle

Miscellaneous Notes

Rituals pertaining to the consecration are dealt with

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi śivasamprokṣaṇaṃ śubham। āvartañ cetyanāvartapunarāvartakan tataḥ। antaritaṃ hi vijña.... prokṣaṇan tu catur vidham। ādyāt baligṛhād devaṃ mūlasthāne pratiṣṭhitam। tad āvartam iti jñeyam anāvartam ataś śṛṇu। prāyaścittārthakaṃ prokṣaṇaṃ yad vidhīyate।

Manuscript Ending

abhiteṣṭau ghaṭetvatra vātādyāśaktikā nyaset। itaraiva viśeṣeṇa śeṣaṃ pūrvoktavat kuru। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। aprajānāṃ prajārthaṃ syāt dhanārthan dhanakāṅkṣiṇām। jayārthināñ jayārthan tu mokṣārthaṃ mokṣakāminām। iti kāraṇe pratiṣṭhātantre samprokṣaṇavidhipaṭalaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

459.37

Key

manuscripts_005315

Reuse

License

Cite as

Kāraṇāgama - Samprokṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383534