Vighneśvarapratiṣṭhā
Metadata
Bundle No.
RE43415
Type
Manuscrit
Subject
Vighneśvara, Pratiṣṭhā
Language
Sanskrit
Creator
sinnasaami
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018755

Manuscript No.
RE43415b
Title Alternate Script
विघ्नेश्वरप्रतिष्ठा
Subject Description
Language
Script
Scribe
Śinnasāmi
Place of Scribe
accarupaakka.m
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
17
Folio Range of Text
100a - 117b
Lines per Side
5 - 8
Folios in Bundle
231
Width
2.5 cm
Length
23 cm
Bundle No.
RE43415
Other Texts in Bundle
Text Contents
1.Folio 100a - 110a.vighneśvarapratiṣṭhā.
2.Folio 110a - 110b.vedipūjā.
3.Folio 110b - 117a.ekatrimśatkalānyāsa.
4.Folio 117a - 117b.vimānapratiṣṭhā.
See more
Manuscript Beginning
Fol - 100a, l - 1; vighneśvarapūjā purassaraṃ puṇyāhaṃ vācayitvā । sāmānyārghyaṃ saṃsaddhya tataḥ suryapūjāṃ vidhivat kṛtvā suryamūlamantraṃ śataṃ japtvā nivedya bahirgatvā pūrvakṛta saurabhābana nivṛtyarthaṃ pādauprakṣāẏācamya bhasmadhāraṇaṃ kṛtvā ॥
Manuscript Ending
Fol - 117b, l - 5; aghorāstreṇa yāgahomaṃ vidhikramāt sāyaṃ kāla viśeṣeṇa pūjaye tu vicakṣaṇaḥ pūrvavat gaṇeśam abhyarcya sarvopacārai pūjayet । tadvimānaṃ kuṃbherabhiṣicya naivedya dhūpa dīpādin datvā । vighneśvara pratiṣṭhā vidhi samāptaḥ । virodhināma samvatsaraṃ mīnamāsaṃ kṛṣṇapakṣaṃ tritiyai likhita samṛddhiḥ । accarupākkaṃ śinnasāmi svastha [svahastha] likhitaṃ । akhilāṇḍeśvayai namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018755
Reuse
License
Cite as
Vighneśvarapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397484