Subrahmaṇyapratiṣṭhāvidhi
Metadata
Bundle No.
RE43415
Type
Manuscrit
Subject
Subrahmaṇya, Pratiṣṭhā
Language
Sanskrit
Creator
sinnasaami
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018756

Manuscript No.
RE43415c
Title Alternate Script
सुब्रह्मण्यप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Śinnasāmi
Place of Scribe
sukapura
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
43
Folio Range of Text
118a - 160b
Lines per Side
6 - 8
Folios in Bundle
231
Width
2.5 cm
Length
23 cm
Bundle No.
RE43415
Other Texts in Bundle
Miscellaneous Notes
This text deals with subrahmaṇyapratiṣṭhā vidhi completely. Fol - 161, 162, 163, 164 texts some list of things which is useful for kumbhābhiṣeka
Text Contents
1.Folio 118a - 128b.maṇṭapapūjā.
2.Folio 128b - 133a.vedipūjā.
3.Folio 133a - 137b.bardhanīpūjā.
4.Folio 137b - 138b.agnikarya.
5.Folio 138b - 151b.tatvārcana.
6.Folio 151b - 152b.kumbhābhiṣeka.
7.Folio 152b - 159a.addhvaṣaṭ kanyāsaṃ.
8.Folio 159a - 160b.sumitrapūjā.
See more
Manuscript Beginning
Fol - 118a, l - 1; vighneśvarapūjā purassaraṃ puṇyāhaṃ vācayitvā sāmānyārghaṃ saṃsāddhya । tataḥ sūryapūjāṃ guhapūjārthaṃ vidhivat kṛtvā । sūryamūla mantreṇa śataṃ japtvā nivedya bahirgartya [?] pūrva kṛta saurabhāvana nivṛtyarthaṃ pādau hastau prakṣāḷyācamya bhasmadhāraṇaṃ kṛtvā ॥
Manuscript Ending
Fol - 160a, l - 5; yāvat kālamaye devo bimbamāśrītya tiṣṭati tāvat kālañca rakṣārthaṃ yūyaṃ tiṣṭantu sarvadā । iti vijñāpya visṛjya guhaṃ praṇamyāddhyeṣyānujñā tato bahirgaścet । tataś suddhsthāne saṃsnāpayet sthāpakaṃ yajamānopi sampujya maheśavat । iti subrahmaṇyapratiṣṭhāvidhi samāptaḥ । oṃ tatsatsāmba sadāśivārpaṇamastu । vikṛti nāma samvatsaraṃ vṛṣabha māsaṃ sukḷapakṣaṃ dvādaśi induvāsare sukapure likhita samṛddhiḥ । a śinnasāmi ddhriḥ[?] a śinnasāmi svastha [svahastha] likhitaṃ ॥
Catalog Entry Status
Complete
Key
manuscripts_018756
Reuse
License
Cite as
Subrahmaṇyapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397485