[Devīdvitiyadivasapūjāvidhi]

Metadata

Bundle No.

RE43415

Type

Manuscrit

Subject

Devī, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018770

Manuscript No.

RE43415q

Title Alternate Script

[देवीद्वितियदिवसपूजाविधि]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

9

Folio Range of Text

218a - 226b

Lines per Side

6 - 8

Folios in Bundle

231

Width

2.5 cm

Length

23.5 cm

Bundle No.

RE43415

Miscellaneous Notes

This text deals with devīdvitiyadivasapūjāvidhi briefly

Manuscript Beginning

Fol - 118a, l - 1; sūryapūjāṃ kṛtvā ācamya sakaḷī kṛtya sāmānyārghaṃ puṇyāhavācana prokṣaṇaṃ sāmānyārghya jalena pūrvadvāra mastreṇa saṃprookṣya ।oṃ hāṃśāntitoraṇāya namaḥ । śāntitoraṇādhipataye bhadrāya namaḥ । toraṇaśākhayoḥ oṃ hāṃ ṛgvedāya namaḥ ।

Manuscript Ending

Fol - 226b, l - 4; pūrvādi kuṇḍeṣu śivāstrāghorāstra pāśupatāstra mūla mantraiḥ āgneyādi kuṇḍesu aghorāstra gāyatrī pratyaṅgirāstra mantraiḥ pṛthak pṛthak sahasramarthaṃ śataṃ vā juhuyāt । samidājya carun homadravyāṃ śca [ca] pratyakaṃ sahasramartha śataṃ vā hutvā pūrṇāndatvā nivedya vyāhṛmihutvā antarbali bahibalindatvā kṣaṇḍasveti [?] bṛyāt ॥

Catalog Entry Status

Complete

Key

manuscripts_018770

Reuse

License

Cite as

[Devīdvitiyadivasapūjāvidhi], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397499