Uttarasvāyambhuva

Metadata

Bundle No.

RE43415

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018758

Manuscript No.

RE43415e

Title Alternate Script

उत्तरस्वायम्भुव

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

178a - 181a

Lines per Side

5 - 7

Folios in Bundle

231

Width

2.5 cm

Length

23.5 cm

Bundle No.

RE43415

Manuscript Beginning

Fol - 178a, l - 1; yāgaśālā madhya dhānyapuñjairaṣṭadaḷa padmamālikhya, tanmadhye eka kumbhaṃ nidhāya rakṣoghnadevatāṃ yajet । tadyathā ṣadudhvasana pūrvan tu āsanaṃ mūrtti mūlakaṃ ।

Manuscript Ending

Fol - 181a, l - 1; tajjalaṃ prokẏa cā smṛtaḥ । ācāryaṃ pūjayet karttā brāhmaṇān bhojayet kramāt । ityuttarasvāyaṃbhuve rakṣoghna homapūjāhavana vidhi paṭalaḥ । ye devā dakṣiṇā sadoyam [?] netra + svāha । ye devāḥ paścāt sadasavitra netrā + ha । ye devā uttarasado varuṇa netrānakṣo + svāhā । ye devā upariṣado brahmaspatī netrā ca svāhā । agnaye rakṣoghne svāhā । yamāya rakṣoghṇe svāhā । varuṇāya rakṣoghne svāhā bṛhaspate rakṣoghne svāhā । duvasvate rakṣoghne svāhā ॥ hariḥ oṃ ॥

Catalog Entry Status

Complete

Key

manuscripts_018758

Reuse

License

Cite as

Uttarasvāyambhuva, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397487