Uttarasvāyambhuva
Metadata
Bundle No.
RE43415
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018758

Manuscript No.
RE43415e
Title Alternate Script
उत्तरस्वायम्भुव
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
178a - 181a
Lines per Side
5 - 7
Folios in Bundle
231
Width
2.5 cm
Length
23.5 cm
Bundle No.
RE43415
Other Texts in Bundle
Manuscript Beginning
Fol - 178a, l - 1; yāgaśālā madhya dhānyapuñjairaṣṭadaḷa padmamālikhya, tanmadhye eka kumbhaṃ nidhāya rakṣoghnadevatāṃ yajet । tadyathā ṣadudhvasana pūrvan tu āsanaṃ mūrtti mūlakaṃ ।
Manuscript Ending
Fol - 181a, l - 1; tajjalaṃ prokẏa cā smṛtaḥ । ācāryaṃ pūjayet karttā brāhmaṇān bhojayet kramāt । ityuttarasvāyaṃbhuve rakṣoghna homapūjāhavana vidhi paṭalaḥ । ye devā dakṣiṇā sadoyam [?] netra + svāha । ye devāḥ paścāt sadasavitra netrā + ha । ye devā uttarasado varuṇa netrānakṣo + svāhā । ye devā upariṣado brahmaspatī netrā ca svāhā । agnaye rakṣoghne svāhā । yamāya rakṣoghṇe svāhā । varuṇāya rakṣoghne svāhā bṛhaspate rakṣoghne svāhā । duvasvate rakṣoghne svāhā ॥ hariḥ oṃ ॥
Catalog Entry Status
Complete
Key
manuscripts_018758
Reuse
License
Cite as
Uttarasvāyambhuva,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397487