Sārdhatriśatikālottaravṛtti
Metadata
Bundle No.
RE43454
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018978

Manuscript No.
RE43454a
Title Alternate Script
सार्धत्रिशतिकालोत्तरवृत्ति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Manuscript Extent
Complete
Folios in Text
41
Folio Range of Text
1a - 41b
No. of Divisions in Text
27
Title of Divisions in Text
prakaraṇa
Lines per Side
9 - 10
Folios in Bundle
346
Width
3.5 cm
Length
46 cm
Bundle No.
RE43454
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; śivaṃ kālottaran natvā kālottara phalāptaye, kālottarārthaṃ vakṣye ahaṃ kālottara dṛ'saivatam । kālottara bahutvepi mūlaṃ sārdhaśatatrayam tat kartvā kṣiprasiddhyarthaṃ yat trayodaśabhiḥ śataiḥ ॥
Manuscript Ending
Fol - 41b, l - 2; astradīkṣā samāpyaivaṃ sarvacchidra nikṛntanim । niṃ [yojaniṃ] śivatattve tu nirvāṇa karaṇīṃ parāṃ । tato kena pūrvokktakalpitena pūrvoktakalpite śucau sthāne tathā sthānaṃ kalaśe kuryāt । athātrāsya yāgasyārtha tattvam api darśayitun tat phalonuvādaṃ vināyaka grahādini naśyantyeva nasaṃśayaḥ । iti nārāyaṇakaṇṭhātmaja bhaṭṭarāmakaṇṭha viracitāyāṃ 'srīmat sārdhatri'satikālottaravṛttau astrayāgaprakaraṇaṃ saptaviṃśatitamam । iṣṭi kṛtyaṃ vā snānāghoraśata japet । ācārya guruvat yāvat satyaṃ na doṣayet । iti acārya doṣahina paṭalaḥ । samāptaścāyaṃ granthaḥ । oṃ namaśivāya hrīṃ śivāyai namaḥ । śrīmadaruṇācalāya namaḥ । oṃ ।
Catalog Entry Status
Complete
Key
manuscripts_018978
Reuse
License
Cite as
Sārdhatriśatikālottaravṛtti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397707