Sārdhatriśatikālottaravṛtti

Metadata

Bundle No.

RE43454

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018978

Manuscript No.

RE43454a

Title Alternate Script

सार्धत्रिशतिकालोत्तरवृत्ति

Author of Text

Bhaṭṭarāmakaṇṭha Son Of Nārāyaṇakaṇṭha

Author of Text Alternate Script

भट्टरामकण्ठ सोन् of नारायणकण्ठ

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

41

Folio Range of Text

1a - 41b

No. of Divisions in Text

27

Title of Divisions in Text

prakaraṇa

Lines per Side

9 - 10

Folios in Bundle

346

Width

3.5 cm

Length

46 cm

Bundle No.

RE43454

Manuscript Beginning

Fol - 1a, l - 1; śivaṃ kālottaran natvā kālottara phalāptaye, kālottarārthaṃ vakṣye ahaṃ kālottara dṛ'saivatam । kālottara bahutvepi mūlaṃ sārdhaśatatrayam tat kartvā kṣiprasiddhyarthaṃ yat trayodaśabhiḥ śataiḥ ॥

Manuscript Ending

Fol - 41b, l - 2; astradīkṣā samāpyaivaṃ sarvacchidra nikṛntanim । niṃ [yojaniṃ] śivatattve tu nirvāṇa karaṇīṃ parāṃ । tato kena pūrvokktakalpitena pūrvoktakalpite śucau sthāne tathā sthānaṃ kalaśe kuryāt । athātrāsya yāgasyārtha tattvam api darśayitun tat phalonuvādaṃ vināyaka grahādini naśyantyeva nasaṃśayaḥ । iti nārāyaṇakaṇṭhātmaja bhaṭṭarāmakaṇṭha viracitāyāṃ 'srīmat sārdhatri'satikālottaravṛttau astrayāgaprakaraṇaṃ saptaviṃśatitamam । iṣṭi kṛtyaṃ vā snānāghoraśata japet । ācārya guruvat yāvat satyaṃ na doṣayet । iti acārya doṣahina paṭalaḥ । samāptaścāyaṃ granthaḥ । oṃ namaśivāya hrīṃ śivāyai namaḥ । śrīmadaruṇācalāya namaḥ । oṃ ।

Catalog Entry Status

Complete

Key

manuscripts_018978

Reuse

License

Cite as

Sārdhatriśatikālottaravṛtti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397707