Śivayogasāra

Metadata

Bundle No.

RE43454

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Yoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018981

Manuscript No.

RE43454d

Title Alternate Script

शिवयोगसार

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

42

Folio Range of Text

53b - 94a

Lines per Side

11

Folios in Bundle

346

Width

3.5 cm

Length

46 cm

Bundle No.

RE43454

Text Contents

1.Folio 53b - 67b.śivayoga.
2.Folio 67b - 70b.bhutātmayoga prakaraṇa.
3.Folio 70b - 71b.antarātmayoga prakaraṇa.
4.Folio 71b - 74a.tatvātmāyoga prakaraṇa.
5.Folio 74a - 77a.jīvātmaśivayoga prakaraṇa.
6.Folio 77a - 94a.mantrātmaśivayoga prakaraṇa.
See more

Manuscript Beginning

Fol - 53b, l - 6; yam brahmatāramaghabhuritaraṅgasindhoḥ pārepi tasya śivadaṃ praṇavam paṭhanti । āste śivoktiramalaṃ gajasundarāsyā vande manaḥ kūcalanākula duḥkha hantam ॥

Manuscript Ending

Fol - 94a, l - 1; tad uktañ ca niśvāsakārikāyām paśubhāvādyadātītya pratibhāvena tiṣṭhati tat tasya gamanannāma sarvage gamanaṃ kṛtaḥ । i. natvaṃ śivatvañ ca prathātatyu pacaryat iti tatas samañjasam śrīśāvivāṭipuravāsi jñānaprakāśācārya viracitaṃ yogopavarṇanaṃ samāptam । niśvāse āgamādyapa śabdāni ॥ varṇayanti vidurbudhāḥ । saṃskṛtenā vikirnena mudranālakṣatenavā avidyārāgavākyena saṃsāra kḷeśahetunā । yacchrutvā jāyate punyaṃ pāpādināṃ parikṣayaḥ vinaṣṭam api tad vākyaṃ vijñeyam ati sobhanam । iti śivayogasārasamāptaṃ । oṃ śrīmadaruṇācalāya namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_018981

Reuse

License

Cite as

Śivayogasāra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397710