Śivayogasāra
Metadata
Bundle No.
RE43454
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Yoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018981

Manuscript No.
RE43454d
Title Alternate Script
शिवयोगसार
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
42
Folio Range of Text
53b - 94a
Lines per Side
11
Folios in Bundle
346
Width
3.5 cm
Length
46 cm
Bundle No.
RE43454
Other Texts in Bundle
Text Contents
1.Folio 53b - 67b.śivayoga.
2.Folio 67b - 70b.bhutātmayoga prakaraṇa.
3.Folio 70b - 71b.antarātmayoga prakaraṇa.
4.Folio 71b - 74a.tatvātmāyoga prakaraṇa.
5.Folio 74a - 77a.jīvātmaśivayoga prakaraṇa.
6.Folio 77a - 94a.mantrātmaśivayoga prakaraṇa.
See more
Manuscript Beginning
Fol - 53b, l - 6; yam brahmatāramaghabhuritaraṅgasindhoḥ pārepi tasya śivadaṃ praṇavam paṭhanti । āste śivoktiramalaṃ gajasundarāsyā vande manaḥ kūcalanākula duḥkha hantam ॥
Manuscript Ending
Fol - 94a, l - 1; tad uktañ ca niśvāsakārikāyām paśubhāvādyadātītya pratibhāvena tiṣṭhati tat tasya gamanannāma sarvage gamanaṃ kṛtaḥ । i. natvaṃ śivatvañ ca prathātatyu pacaryat iti tatas samañjasam śrīśāvivāṭipuravāsi jñānaprakāśācārya viracitaṃ yogopavarṇanaṃ samāptam । niśvāse āgamādyapa śabdāni ॥ varṇayanti vidurbudhāḥ । saṃskṛtenā vikirnena mudranālakṣatenavā avidyārāgavākyena saṃsāra kḷeśahetunā । yacchrutvā jāyate punyaṃ pāpādināṃ parikṣayaḥ vinaṣṭam api tad vākyaṃ vijñeyam ati sobhanam । iti śivayogasārasamāptaṃ । oṃ śrīmadaruṇācalāya namaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_018981
Reuse
License
Cite as
Śivayogasāra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397710