Patañjaliyogasūtra & Vṛtti

Metadata

Bundle No.

RE43454

Type

Manuscrit

Subject

Yoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018993

Manuscript No.

RE43454p

Title Alternate Script

पतञ्जलियोगसूत्र & वृत्ति

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

36

Folio Range of Text

224b - 260b

Lines per Side

14 - 15

Folios in Bundle

346

Width

3.5 cm

Length

46 cm

Bundle No.

RE43454

Text Contents

1.Folio 224a.samādhipādaḥ.
2.Folio 224b - 225a.sādhanapādaḥ.
3.Folio 225a - 225b.vibhutipādaḥ.
4.Folio 225b - 226a.kaivalyapādaḥ.
5.Folio 226a - 244a.rajamārtaṇḍa.
6.Folio 244a - 260b.yogamaṇiprabhā.
See more

Manuscript Beginning

Fol - 224b, l - 1; atha yogānuśāsanam । 1 । [yogaścittavṛtti nirodhaḥ । 2 । tadā draṣṭusvarūpera sthānam । 3 । vṛttisārupya mitātra । 4 ।] vṛttayaḥ pañcatasyaḥ kliṣṭā kliṣṭāḥ । 5 ।

Manuscript Ending

Fol - 260b, l - 9; phaṇindrasya trayandar pāsā savajya maṇibhuṣitā । mavājya mauktikamālasyāt sadā 'srīrāma padayoḥ kvāhaṃ pramāda nirataḥ kva vātsalyaṃ roridam । nunaṃ mahātmanāndi nesvata ścittaṃ kṛpāritam । iti śrīparamahaṃsaparivrājakācārya śrīgovindānandabagavat pūjyapāda śiṣya rā[mā]nandasarasvatī kṛtau sāṃkhyapravacane patañjalisutravṭtau yogamaṇiprabhāyāṃ kaivalyapādaś ca kṛtyaḥ । samāptoyaṃ granthaḥ । oṃ namo namaś śivāya gurave aruṇācalāya namaḥ । oṃ ।

Catalog Entry Status

Complete

Key

manuscripts_018993

Reuse

License

Cite as

Patañjaliyogasūtra & Vṛtti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397722